Book Title: Panchsangraha Tika Part_3
Author(s): Chandrashi Mahattar, Malaygiri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
पंचसं०
टीका
120001
नादिगुणदान्यंतरे वा यदनुज्ञागपटलं तत्सर्वस्तोकं, ततो योरप्युर्त्तनापवर्त्तनयोर्जघन्यो निक्षेपोऽनंतगुणः, स्वस्थाने तु तुल्यः, तत्र यद्यप्युर्त्तनायामावलिका संख्येयनागगतानि स्पईकानि निक्षेपोऽपवर्त्तनायां समयाधिकावलिकात्रिनागगतानि स्पर्द्धकानि, तथाप्यादिमस्थि तिषु स्पर्द्धकानि स्तोकान्येव प्राप्यंते, अंतिम स्थितिषु प्रभूतानीति स्पर्धकसंख्यापेक्षया योरपि निक्षेपस्तुल्यः, एवमतीवापनायामपि जावनीयं.
ततो येोरपि प्रतीवापना एवं दृष्टव्या, निक्षेपादनंतगुणा स्वस्थाने तु परस्परं तुल्या इत्यर्थः, ततो व्याघाते यदुत्कृष्टमनुजागरुकं एकया कर्गलया समयमात्र स्थितिगत स्पर्धकसंदतिरूपया दीनं तदनंतगुणं, तत् नवर्त्तनापवर्त्तनयोरुत्कृष्टो निक्षेपो विशेषाधिकः, स्वस्थाने तु परस्परं तुल्यः, ततः पूर्वबद्धं बध्यमानं वानुभागसत्कर्म विशेषाधिकं समयाधिकातीवापनावलिकागतैः पूर्ववदैर्बध्यमानैश्च स्पर्धकैरधिकत्वात् ॥ १८ ॥ १९ ॥ संप्रत्युर्त्तनापवर्त्तनयोः कालनियमं विषयनियमं च प्रतिपादयति
॥ मूलम् ॥ - प्रबंध नवदृ । सोवट्टणा विइरसाणं ॥ किट्टीवडे उज्जयं । किट्टि -
Jain Education International
For Private & Personal Use Only
भाग ३
॥१०५॥
www.jainelibrary.org

Page Navigation
1 ... 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366