Book Title: Panchsangraha Tika Part_3
Author(s): Chandrashi Mahattar, Malaygiri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
पंचसं
टीका
Mascu
धन्या च दिघा प्रागेव जाविता. आयुषस्तूत्कृष्ट स्थित्युदये उत्कृष्टा स्थित्युदीरणा, शेषकालमनुत्कृष्टा, समयाधिकावलिकाशेषे जघन्या. एताश्च तिस्रोऽपि कादाचित्क्य इति साद्यध्रुवाः त देवं कृता मूलप्रकृतिषु साद्यादिप्ररूपणा || ४६ ॥ इति श्रीमलयगिरिविरचितायां पंचसंग्रहटीकायां तृतीयो जागः समाप्तः ॥ श्रीरस्तु ॥ आ ग्रंथ श्रीजामनगर निवासि पंमित श्रावक हीरालाल इंसराजे स्वपरना श्रेयमाटे पोताना 'जैननास्करोदय ' बापखानामां बापी प्रसिद्ध कर्यो . ॥ श्रीरस्तु ॥
॥ समाप्तोऽयं श्रीपंचसंग्रहटीकायां तृतीयो जागः. गुरु श्रीमच्चारित्र विजय सुप्रसादात् ॥
Jain Education International
For Private & Personal Use Only
नाग ३
॥१०७॥
www.jainelibrary.org

Page Navigation
1 ... 363 364 365 366