Book Title: Panchsangraha Tika Part_3
Author(s): Chandrashi Mahattar, Malaygiri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
पंचसं०
टीका
||१०६१।।
दयावलिकाबहिर्वर्त्तिनीयः स्थितिभ्योऽपकृष्य नदये दीयते उदयावलिकायां प्रक्षिप्यते, एपा नदीरणा. नक्तं च- ' नदयावलि बाहिरिल्ल - विदितो कसायसहिए || प्रसदिए वा | जोगसंणं करणं ॥ १ ॥ दलिय मोकट्टिय नदया - बलियाए पवेसणं उदीरणत्ति || ' सा च प्रकृतिस्थित्यादिभेदाच्चतुर्धा, तद्यथा - प्रकृत्युदीरणा, स्थित्युदीरणा, अनुज्ञागोदीरणा, प्रदेशोदीरणा च. एकैकापि द्विधा, मूलप्रकृतिविषया उत्तरप्रकृतिविषया च तत्र मूलप्रकृतिविपयाऽष्टघा, उत्तरप्रकृतिविषया चाष्टपंचाशदधिकशतप्रभेदा, तदेवमुक्तौ लक्षणभेदौ; संप्रति साafter कर्त्तव्या सा च द्विधा, मूलप्रकृतिविषया उत्तरप्रकृतिविषया च तत्र प्रथमा मूलप्रकृतिविषया, तां करोति
|| मूलम् ॥ - वेयणीयमोदलीयाल । दोइ चन्दा नदीरणानुस्त || साई अधुवा सेसाग | साइवज्जा नवे तिविदा ॥ २२ ॥ व्याख्या - वेदनीय मोदनीययोरुदीरणा चतुर्धा चतुः मकारा जवति, तद्यश्रा - सादिरनादिध्रुवाऽध्रुवा च तत्र वेदनीयस्य प्रमत्तगुणस्थानकं याचदुदीरणा, न परतः, मोहनीयस्य चरमावलिकाही न सूक्ष्म संप रायगुणस्थानकं यावत्, न प
Jain Education International
For Private & Personal Use Only
भाग ३
॥रण्य ।।
www.jainelibrary.org

Page Navigation
1 ... 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366