Book Title: Panchsangraha Tika Part_3
Author(s): Chandrashi Mahattar, Malaygiri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 351
________________ पंचसं० ॥ मूलम् ॥ तसावरा तिगतिग । पानगजातिदिध्वेियाणं ॥ तन्नामा अणुपुवी- नाग ३ पि किंतु ते अंतरगईए ॥ २६ ॥ व्याख्या-तत्र सादित्रिकस्य वसबादरपर्याप्तरूपस्य, स्थाटीका - वरादिविकस्य म्यावरसूक्ष्मापर्याप्तरूपस्य, चतुर्णामायुषां, चतसृणां गतीनां, पंचानां जाती॥१६५ नां, तिसृणां दृष्टीनां मिथ्यात्वादीनां, त्रयाणां वेदानां नपुंसकवेदादीनां, तन्नामानस्तत्तत्क सब र्मानुयायिनामान नदीरकाः, तद्यथा-वसनाम्नस्त्रसाः, ते च शरीरेऽपांतरालगतौ च वन माना वेदितव्याः, एवं सर्वेषामपि नावनीयं, आनुपूर्वीणामपि तत्तदानुपूर्व्यनुयायिनामान न. दीरकाः, तद्यथा-नरकानुपूर्व्या नारकाः. एवं शेषाणामपि, किंतु ते अपांतरालगतौ वनमाना नदीरका वेदितव्याः, नान्यत्र. ॥ ६॥ ॥ मूलम् ॥–श्राहारी उत्तरतणु । नरतिरियतवेयए पमोनूणं ॥ नदीरंती नरसं । ते। चेव तसानवगंसे ॥ २७॥ व्याख्या-आहारीति' आहारकशरीरिणः 'उत्तरतणुत्ति' वै ॥१५॥ क्रियशरीरिणो देवान् नारकांश्च नरतिरश्चोऽपि तदकान् प्रमुच्य शेषाः सर्वेऽपि जीवा एकचित्रिचतुःपंचेंडिया औदारिकं, नपलक्षणमेतत्, औदारिकबंधनचतुष्टयमौदारिकसंघातं च न १३४ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366