Book Title: Panchsangraha Tika Part_3
Author(s): Chandrashi Mahattar, Malaygiri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
पंचसं मनः प्रमत्तसंयत नदीरणां करोति. ॥ ७॥
जाग३ 1 ॥ मूलम् ॥ तेतीसं नामधुवो-दयाण नदीरणा सयोगी ॥ लोहस्स न तणुकिट्टीण टीका टाका । होति तणुरागिणो जीवा ॥ ३० ॥ व्याख्या-त्रयस्त्रिंशत्संख्याकानां नामप्रकृतीनां ध्रुवोद॥१॥ यानां तैजससप्तकवर्णादिविंशतिस्थिरास्थिरशुनाशुनागुरुलघुनिर्माणरूपाणां सयोगिनः स
योगिकेवलिपर्यंताः सर्वेऽप्युदीरकाः, तथा लोन्नस्य सत्कानां तनुकिट्टीनां सूक्ष्म किट्टीनां तनुरागिणः, सूक्ष्मसंपराया जीवा यावत्सूक्ष्मसंपरायगुणस्थानकस्य चरमावलिका नवति, ता. वदीरका नवंति. ॥३०॥
॥ मूलम् ॥-पंचेंदियपऊत्ता । नरतिरिचनरंसनसन्नपुवाणं ॥ चनरसमेव देवा । नत्न 7. रणुनोगनूमा य ॥ ३१ ॥ व्याख्या-पंचेंझ्यिाः शरीरपर्याप्त्या पर्याप्ता नरास्तिर्यंचश्च सम
चतुरस्रादीनां षस्मां संस्थानानां, वजर्षन्ननाराचादीनां षमां संहननानां नदीरका वेदितव्याः. १६७॥ होदयप्राप्तानामेवोदीरणा प्रवर्तते, नान्येषां, ततो यत् यदा संस्थानं संहननं वा नदयप्राप्तंबर नवति तत्तदा नदीर्यत्ते, नान्यदेति दृष्टव्यं. तया देवा उत्तरतनव आहारकशरीरिणो वैक्रियश
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366