Book Title: Panchsangraha Tika Part_3
Author(s): Chandrashi Mahattar, Malaygiri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 348
________________ पंचसं टीका ॥१०६॥ रतः, ततोऽप्रमत्तादिगुणस्थानकेभ्यः प्रतिपततो वेदनीयस्य, उपशांत मोहगुणस्थानकाच्च प्रतिपततो मोहनीयस्योदीरणा सादिः, तत्स्थानमप्राप्तस्य पुनरनादिः, ध्रुवा अजव्यानां अश्रुवा जन्यानां आयुषः पुनरुदीरणा सादिरघुवा च तथाहि - आयुषः पर्यंतावलिकायां निय मादुदीरणा न जवति, ततोऽध्रुवा पुनरपि परनवोत्पत्तिप्रश्रमसमये प्रवर्त्तते, ततः सादिरिति शेषाणां मूलप्रकृतीनां ज्ञानावरणदर्शनावरणनामगोत्रांतरायरूपाणामुदीरणा त्रिधा विप्रकारा, तद्यथा – अनादिर्घुवाऽध्रुवा च तथादि — ज्ञानावरणदर्शनावरणांतरायाणां यावत्कीमोहगुणस्थानकस्यावलिका शेषा न जवति, तावत्सर्वजीवानामुदीरणाऽवश्यंभाविनी, नामगोवयोस्तु यावत्सयोगिचरमसमयस्तावत्, तत एषामनादिरुदीरणा, ध्रुवाधुवे पूर्ववत् तदेवं कृता मूलप्रकृतिषु साद्यादिप्ररूपणा ॥ २२ ॥ संप्रत्युत्तरप्रकृतिषु तां चिकीर्षुराद - || मूलम् ॥ - श्रधुवोदयाण डुविदा । मिस्स चनविदा तिहन्नासु || मूलुत्तरपगई । जामिनद्दीरगा तो || २३ || व्याख्या - अध्रुवोदयानां वक्ष्यमा मिथ्यात्वघातिचतुर्दशनामत्रयस्त्रिंशद्दर्जानां दशोत्तरशतसंख्यानामुदीरणा दिविधा द्विप्रकारा, तद्यथा - सादिरधु Jain Education International For Private & Personal Use Only : भाग ३ ॥१०६॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366