Book Title: Panchsangraha Tika Part_3
Author(s): Chandrashi Mahattar, Malaygiri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 331
________________ नाग ३ टीका पंचसं निदेपं च जघन्यं, इह जघन्यनिक्षेपग्रहणात्सर्वोपरितनी प्रावलिका असंख्येयत्नागाधिका - गृह्यते. ततस्तां च मुक्त्वा शेषं सर्वमपि स्थितिजातमुहर्त्य ते. नावना चैतषिया प्रागेव क ता, एष निर्व्याघाते विधिः ॥ ५ ॥ व्याघाते पुनरयं॥१॥ ॥ मूलम् ॥-निवाघाए एवं । वाघान संतकम्महिगबंधो ॥ आवलिअसंखन्नागो । जा वावलि तब अश्वणा ॥ ६ ॥ व्याख्या-एवं पूर्वोक्तप्रकारेण दलिकनिकेपो निर्व्याघाते व्याघातानावे दृष्टव्यः, व्याघाते पुनरन्यथा. अथ कोऽसौ व्याघात इत्याह-व्याघातः प्राक्तन| स्थितिसत्कर्मापेक्षयान्यधिकान्निनवकर्मबंधरूपः, तत्राऽतीबापना आवलिकाया असंख्येयत मो लागः, स च प्रवईमानस्तावदवसेयो यावदावलिका. श्यमत्र नावना-प्राक्तनसत्कर्मस्थित्यपेक्षया समयादिनान्यधिको योऽनिनवकर्मबंधः स व्याघात इहानिप्रेतस्तत्रातीबापर ना जघन्या आवलिकाया असंख्येयत्नागमात्रा, तग्राहि-प्राक्तनसत्कर्मस्थितेः सकाशात्स- मयमात्रेणान्यधिकेऽनिनवकर्मबंधे सति प्राक्तनसत्कर्मणोत्या वा हिचरमा वा स्थितिनोय॑ते, एवं यावदावलिका, अन्यस्याश्चावलिकाया असंख्येयतमो नाग इति. ॥ १५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366