Book Title: Panchsangraha Tika Part_3
Author(s): Chandrashi Mahattar, Malaygiri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
पंचसं
टीका
॥१०४३॥
तो बंधावलिकामबाधामुपरितनों चावलिकामसंख्येयजागाधिका मुक्त्वा शेषा एव दृष्टव्याः. तथाहि —बंधावलिकांतर्गतं सकलरणायोग्यमिति कृत्वा बंधावलिकांतर्गताः स्थितयो नोटयेते. प्रबाधांतर्गतापि नोर्त्तनायोग्याः, तासामतीठापनात्वेन प्राकू प्रतिपादितत्वात् श्र संख्येयनागाधिक आवलिकामात्रनाविन्यश्च नपरितन्यः स्थितयः प्रागुक्तयुक्तेरेव नोनायोग्याः, संप्रत्युत्कृष्टो निक्षेपविषयश्चित्यते—
"
जावकमविशत्ति' इत्यादि, इयमत्र जावना - यदा प्रावलिकामावलिकाया असंख्ये यं च नागमधोऽवतीर्य द्वितीयाऽवस्तनी स्थितिरुङ्घर्त्यते तदा समयाधिक आवलिकाया असं ख्येयन्नागो निक्षेपविषयः, यदा तु तृतीया स्थितिरुद्दर्त्यते, तदा छिसमयाधिकः एवं समयसमयवृद्ध्या तावद्दलिकनिक्षेपविषयो वईते, यावत्कृष्टो भवति स च कियान जवतीति चेउच्यते - समयाधिकावलिकया अबाधया च दीना सर्वकर्मस्थितिः, तथाहि — प्रबाधोपरिस्थितीनामुना जवति, तत्राप्यबाधाया नपरितने स्थितिस्थाने उर्त्त्यमाने प्रबाधाया परि दलिक निक्षेपो जवति न अबाधाया मध्ये, नछर्त्यमानदलिकस्य नहर्त्यमान स्थिते रू
Jain Education International
For Private & Personal Use Only
जाग ३
॥१०४३॥
www.jainelibrary.org

Page Navigation
1 ... 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366