Book Title: Panchsangraha Tika Part_3
Author(s): Chandrashi Mahattar, Malaygiri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 327
________________ पंचसं टीका ॥२०४१ ॥ र्ध्वमुर्त्तनामधिकृत्यातिक्रमणीया जवंति तथा च सति यैवोत्कृष्टा अबाधा सैव उत्कृष्टा - तापना. समयोना उत्कृष्टा अबाधा, समयोना उत्कृष्टा प्रतीज्ञापना; छिसमयोना उत्कृष्टा अबाधा, हिसमयोना उत्कृष्टा प्रतीज्ञापना. एवं समयसमयहान्या प्रतीष्ठापना तावक्तव्या यावजघन्या अबाधा अंतर्मुहूर्तप्रमाणा, ततोऽपि जघन्यतरा अतीवापना आवलिकामात्रं, तञ्च नदयावलिकालकणमवसेयं. न ह्युदयावलिकांतर्गताः स्थितय नयैते 'नवट्टला विईए । दयावलियाए बाहिरा विई' इति वचनात् ननु यदा तदा वा बंधे सत्युर्त्तना प्रवर्त्तते ' प्रबंधा नवदृ ' इति वचनात् तत उदयावलिकागताः स्थितयोऽबाधांतर्गतत्वेन नोि ष्यंते, किमुदयावलिकाप्रतिषेधेन ? तदयुक्तमभिप्रायाऽपरिज्ञानात्, अबाघांतर्गताः स्थितयो नोह ते इति किमुक्तं भवति ? अबाधांतर्गताः स्थितयः स्वस्थानामुत्पाट्य प्रबाधाया उपरिन निक्षिप्यते, अबाधाया मध्ये पुनस्तासां वक्ष्यमाणक्रमेण नर्त्तनानिक्षेप प्रवर्त्तमानौ न विरुध्येते. तत उदयावलिकांतर्गता अपि नर्त्तनीयाः प्राप्नुवंतीति प्रतिषिध्यते ॥ १ ॥ संप्रति निक्षेपप्ररूपणार्थमाद ૧૩૧ Jain Education International For Private & Personal Use Only नाग ३ ॥१०४१॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366