Book Title: Panchsangraha Tika Part_3
Author(s): Chandrashi Mahattar, Malaygiri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
पंचसं०
टीका
॥१०३॥
मुत्पन्नः, तस्यौदारिकसप्तकमनुजवतो विध्यातसंक्रमेण परप्रकृतौ संक्रमयतश्च स्वायुषश्वरमसमये तस्यौदारिकसप्तकस्य जघन्यः प्रदेशसंक्रमो भवति ॥ ११७ ॥
॥ मूलम् ॥ पुंसं जलसतिगाणं | जहणजो गिस्स खवगसेढीए || सगचरिमसमयब६ । जं छुन संगतिमे समये ॥ ११८ ॥ व्याख्या - पुरुषवेदस्य संज्वलन त्रिकस्य क्रोधमानमायारूपस्य 'जहाजोगिस्सति' षष्टी तृतीयार्थे ततोऽयमर्थः - जघन्ययोगिना सता कपकश्रेण्यां वर्त्तमानेन स्वस्वबंधचरमसमये यद्दक्षं दलिकं, तत्स्वांतिमे समये तस्य चरमे संबोने इत्यर्थः यत्परप्रकृतौ प्रक्षिप्यते स जघन्यः प्रदेशसंक्रमः इयमत्र भावना - आसां चतसृणामपि प्रकृतीनां बंधव्यवच्छेदसमये समयोनावलिका दिकब मुक्त्वा अन्यत्प्रदेशसत्कर्म न विद्यते, तदपि च प्रतिसमयं संक्रमेण कयमुपगच्छति, तावद्यावच्चरमसमयबदस्यासंख्येयजागः शेषो भवति, ततस्तं सर्वसंक्रमेण संक्रमयतो जघन्यः प्रदेशसंक्रमः तदेवमुक्तं जघन्यप्रदेश संक्रमस्वामित्वं, तदभिधानाच्च समर्थितं संक्रमकरणं ॥ संक्रमकरणं समाप्तं ॥ ११ तदेवमुक्तं संक्रमकरणं, संप्रत्युद्देशक्रमेणोर्त्तनापवर्त्तने वक्तुमवसरप्राप्ते, ते च द्वे अपि स्थि
Jain Education International
For Private & Personal Use Only
भाग ३
॥१०३०५
www.jainelibrary.org

Page Navigation
1 ... 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366