Book Title: Panchsangraha Tika Part_3
Author(s): Chandrashi Mahattar, Malaygiri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 337
________________ पंचसं टीका " ॥१०॥२॥ निर्दिदिक्षुराह नाग ३ ॥ मूलम् ॥-समयाहि अश्ववणा । बंधावलिया य मोत्तु निस्केवो ॥ कम्मठिई बधोदय । आवलिय मोतु नबट्टे ॥ १३ ॥ व्याख्या-समयाधिकामतीचापनावलिकां बंधावलिकां च मुक्त्वा शेषासु सर्वास्वपि स्थितिष्वपवर्तनायामुत्कर्षतो निकेपो जवति. यतो बई सत्कर्म बंधावलिकायामतीतायां सत्यामपवर्नयति, न बंधावलिकाया मध्येऽपि, अपवर्त्य च विवक्षितस्थितिस्थानं न तत्रैव निक्षिपति, किंतु ततोऽधस्तादावलिकामतिक्रम्य, ततो यथोक्तरूप नत्कृष्ट निदेपो न विरुध्यते. तथा बंधावलिकामुदयावलिकां च मुक्त्वा शेषां सकलामपि कर्मस्थितिमपवर्नयति. यतो बंधावलिकायामतीतायां बहाः स्थितीरपवर्तयति. तत्राप्युदयावलिकाबाह्या इति कृत्वा, एष निर्व्याघाते अपवर्तनाविधिः ॥ १३ ॥ पाद च ॥ मूलम् ॥-निवाघाए एवं । विश्घान एक हो वाघान ! वाघाए समऊणं । कंड- १५१॥ गमश्वावणा होइ ॥ १४ ॥ व्याख्या-एवं पूर्वोक्तेन प्रकारेण निर्व्याघाते व्याघातानावे अ. पवर्ननोक्ता, व्याघाते पुनरन्यथा, तत्र व्याघातोऽत्रापवर्तनायां स्थितिव्याघातो वेदितव्यः, तर Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366