Book Title: Panchsangraha Tika Part_3
Author(s): Chandrashi Mahattar, Malaygiri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 336
________________ नाग ३ दो-मिश्गणे सेसु सवेसु ॥ ११ ॥ व्याख्या-इप्सितादपवर्तनीयास्थितिस्थानाद् यत् यत् स्थितिस्थानमपवर्तयितुमिष्यते, तस्मातस्मादित्यर्थः, अधस्तादावलिकामतीबापनावलिकामु टीका वंध्य तलिकमधस्तात्सर्वेष्वपि स्थितिस्थानेषु निक्षिप्यते. ततो यदा सर्वोपरितनं स्थिति॥१० स्थानमपवर्तयति, तदा आवलिकामात्रमधोऽवतीर्याधस्तनेषु सर्वेष्वपि स्थितिस्थानेष निक्षि पति, कर्म च बई सत् बंधावलिकायामतीतायामपवर्नयति. ततो बंधावलिकायामतिक्रांतायां सत्यां समयाधिकातीछापनावलिकारहिता सर्वा कर्मस्थितिरुत्कृष्टो निक्षेपविषयः, प्राक्तनस्तु जघन्यः ॥ ११ ॥ एतदेवाह ॥ मूलम् ॥-नुदयावलिनवरिन्छ । गणं अदिकिच्च दो अश्हीणो ॥ निस्केवो सबोवरियाणवसा नवे परमो ॥ १२॥ व्याख्या-नदयावलिकाया नपरितनं स्थितिस्थानमयधिकृत्यापवर्तनायामतिहीनः सर्वजघन्यो निक्षेपः समयाधिकावलिकाविनागरूपः प्राप्यते.स- वोपरितनस्थितिस्थानवशात्तु सर्वोपरितनं तु स्थितिस्थानमधिकृत्य परम नत्कृष्टो यथोक्तरूपो निकेपः ॥ १५॥ संप्रति यावन्मात्रासु स्थितिषु निक्षेपः, यावत्यश्चापवर्तनीयास्तावती ॥१५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366