Book Title: Panchsangraha Tika Part_3
Author(s): Chandrashi Mahattar, Malaygiri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 334
________________ नाग ३ पंचसं व्यं. संप्रत्यल्पबहुत्वमुच्यते-या जघन्या अतीबापना, यश्च जघन्यो निक्षेपः, एतौ धावपि र सर्वस्तोकौ परस्परं च तुल्यौ. यतो धावप्येतो आवलिकासत्कासंख्येयतमन्नागप्रमाणौ, ताटीका न्यामसंख्येयगुणा नत्कृष्टा अतीछापना, तस्या नत्कृष्टाबाधारूपत्वात्. ततोऽप्युत्कृष्टो निक्षेपो संख्येयगुणः, यतोऽसौ समयाधिकावलिकया साबाधया होना सर्वकर्मस्थितिः, ततोऽपि स. वकर्मस्थितिविशेषाधिका. ॥ ७॥ संप्रति ननोपसंहारमपवर्तनोपदेपं चाह ॥मूलम् ॥-निवट्टणमेवं । एत्तो नवट्टणं वोठं ॥ ॥ व्याख्या-एवमनेन प्रकाYaरेण स्थितेरुद्वर्तना नवति. संप्रत्यतय स्थितेरपवर्तनां वक्ष्ये प्रतिज्ञातमेव निर्वाहयति ॥ मूलम् ॥-नवट्टित्तो य ठिइं। नदयावलिबाहिरा विगणा ॥ निरिकवर से तिनागे । समयहिगे संघिनं सेसं || ए ॥ व्याख्या-स्थितिमपवर्तयन् नदयावलिकाया बाह्यानि स्थितिस्थानानि अपवर्तयति, नोदयावलिकामपि, नदयावलिकायाः सकलकरणयोग्यत्वात्. कुत्र निक्षिपतीति चेदत आह-निरिकवा इत्यादि ' निक्षिपति स्वे आत्मीये विनागे समयाधिके शेषमुल्लंघ्य. किमुक्तं नवति ? नदयावलिकाया नपरितनी या समयमात्रा स्थितिः, त. ॥१०४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366