Book Title: Panchsangraha Tika Part_3
Author(s): Chandrashi Mahattar, Malaygiri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
नाग।
नुजधिकोच्चैगोत्रे चिरोछलनयोहलयतो चिरमखंडस्य चरमसमये परप्रकृती यहलिकं सं- KA कामति, स तयोर्जघन्यः प्रदेशसंक्रमः ॥ ११ ॥ टीका
॥ मूलम् ॥-अणुवसमित्ना मोहं । सायस्स असायअंतिमे बंधे ॥ (गाथाई) व्या॥१०३याख्या -अनुपशमय्य मोहं मोहनीयोपशममकृत्वा नपशमश्रेणिमकृत्वेत्यर्थः, असातबंधानां
र मध्ये योंतिमोऽमातस्य बंधस्तस्मिन् चरमे असातबंधे अंतिम समये वर्तमानस्य क्षपणायोद्यतस्य जघन्यः प्रदेशसंक्रमो नवति, परतो हि सातस्य पतग्रहता, न संक्रमः॥
॥ मूलम् ॥-पणतीसाए सुन्नाणं । अपुवकरणावलिगाअंते ॥ ( गाथाई) ॥११३॥ व्याख्या-पंचत्रिंशत्प्रकृतीनां पंचेंझ्यिजातिसमचतुरस्रसंस्थानतैजससप्तकप्रशस्तविहायो
गतिशुक्ललोहितहारिइसुरनिगंधकषायाम्लमधुरमृउलघुस्निग्घोष्णागुरुलघुपराघातोवासत्रद सादिदशकनिर्माणलक्षणानामुपशमश्रेणिमकृत्वा शेषैर्विधिनिः कपितकौशसत्कर्जघन्यं प्र-
देशाग्रं कृत्वा कपणायोचितस्य कपितकांशस्य अपूर्वकरणसत्कायाः प्रथमावलिकाया अंते चरमे समये तासां जघन्यः प्रदेशसंक्रमो नवति. तत ऊर्ध्वं तु गुणसंक्रमेण लब्धस्यातिप्र
॥१३॥
Jain Education International
www.jainelibrary.org
For Private & Personal Use Only

Page Navigation
1 ... 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366