Book Title: Nyayaratna Sar
Author(s): Ghasilal Maharaj
Publisher: Ghasilalji Maharaj Sahitya Prakashan Samiti Indore

View full book text
Previous | Next

Page 254
________________ भ्यायरत्न : न्यायरत्नावली टोका : पंचम अध्याय, मूत्र २८-२९ गया है अतः दयारूप पक्ष में अनार्यपना लोक व्यवहार से बाधित होने के कारण यह प्रतिज्ञा लोकनिराकृत साध्य धर्म विशेषणवाली है ।। २७ ॥ सूत्र-तत्त्वमनिर्देश्यं वक्त मशक्त्वात् ।। २८ ।। संस्कृत टीका-यदा अवक्तब्यकान्तवादी दृशं कथयति-तत्त्वं सर्वथानिर्देश्य-निर्देष्टुमशक्यम्तदा कथम् "अवाच्यतैकान्तेऽप्युक्ति वाच्येतियुच्यते" इति वचनात् तत्वमनिर्देश्यमिति वचनं म ब यात् येन वदतो व्याघातो न स्यात् ।। २८ ।। हिन्दी व्याख्या-स्ववचनबाधित साध्यधर्म विशेषण वाला पक्षाभास तब होता है कि जिसमें अपने ही सिद्धान्त का अपने ही कथन द्वारा व्याघात हो । जैसे जब सर्वथा अबक्तव्यकान्तवादी ऐसा कहता है कि वस्तुतत्त्व शब्दों द्वारा प्रकाशित नहीं किया जा सकता है अतः वह अनिर्देश्य है । तब इस एकान्त मान्यता में "अवाच्यता के एकान्त में बस्त तत्त्व अवाच्य है ऐसे शब्द का भी प्रयोग नहीं किया जा सकता है" इस कथन के अनुसार वस्तु तत्त अनिर्देश्य है ऐसा करकर उसमें अनिदेश्यना प्रकट नहीं की जा सकती है । यदि वह ऐसा करता है तो "मेरी माता चन्ध्या है" इस प्रकार से कहने वाले के समान उसका कथन उपहास्यास्पद क्यों नहीं कहा जायेगा-अवश्य ही कहा जायगा । क्योंकि वस्तु तत्व सर्वथा अनिर्देश्य है यह प्रतिज्ञा उसकी इस प्रकार के कथन द्वारा निर्देश्य हो जाती है । तो फिर अनिर्देश्यता का एकान्त कैसे मान्य हो सकता है ।। २८ ।। सूत्र-असिद्ध विरुद्धानकान्तिकभेदाद्धि हेत्वाभासास्थिविधाः ।। २६ ।। संस्कृत टीका-अनुमानाभासप्रसङ्गमादाय पक्षाभास स्वरूप बिविच्य हेत्वाभास स्वरूप प्ररूप्यते -. तत्रासिद्ध हेत्वाभासः (१), विरुद्धहेत्वाभासः (२), अनैकान्तिक हेत्वाभासः(३) श्चेति त्रिविधा हेत्वाभासाः, हेतु लक्षण रहितो हेतुबदाभासते योऽसौ हेत्वाभासः, हेतुस्तावत्साध्याबिनाभावी भवति । यत्र साध्याबिनाभावित्वं नास्ति तत्रैव हेत्वाभासत्वमिति कथनात् । असिद्ध हेत्वाभासः आश्रयासिद्धान्यतरा सिद्धोभयसिद्ध संदिग्धादि भेदादनेकविधः, विरुद्ध हेत्वाभास एकविध एव, अनेकान्तिक हेत्वाभासो निश्चित सपनवृत्ति संदिग्ध विपक्षबृत्ति भेदाद्विधः, साध्येन साकं प्रमाण प्रतीताविनाभाव विहीनो हेतुरसिद्धः. साध्येन समं यस्य व्याप्तिः केनापिः प्रमाणेन निश्चिता न भवति सोऽसिद्ध इति तात्पर्यार्थः । यथा-- शब्दोऽनित्यश्चाक्षुषत्वात्, अत्र शब्देऽनित्यत्व साधनाय प्रयुक्त चाक्षुषत्वं स्वरूपत एवासिद्धत्वेनायं स्वरूपासिद्धो हेतुः श्रोत्रेन्द्रियग्राह्यत्वात्तस्यान्यथानुपपत्ति लक्षण विरहाच्च नापक्ष धर्मत्वात् । नहि पक्ष धर्मत्वं हेतो लक्षणं तदभावेऽपि अन्यथानुपपत्ति बलाद्ध तत्वोपपत्तेः, सांख्यं प्रति परिणामी शब्दः कृतकत्वात् अत्र शब्दे परिणामित्वसाधनायप्रयुक्तो हेतुः संख्याऽपेक्षयाऽन्यतरासिद्धस्तन्मतानुसारेण शब्दस्याविर्भाव स्वीकरणात् । जैनमतानुसारेण च तस्य कृतकत्वात् एवमेव शब्दोऽनित्यः स्पर्शनेन्द्रियग्राह्यत्वात् अत्र स्पर्शनेन्द्रियग्राह्यत्वं हेतुर्वादिनः प्रतिवादिनोऽसिद्ध धवणेन्द्रिय ग्राह्यत्वात्तस्य संदिग्धासिद्धो यथा-शमूर्धाऽवह्निमान् धुमभावेन बाप्पस्य दर्शनात् यदा काश्चिन्मुग्ध बुद्धिर्वाष्पधूमयोर्भेदमजानन पर्वतादो धूमं दृष्ट्वा चन्शनुमाने सन्देहशीलो जायते- तदायं तदपेक्षया संदिग्धा सिद्धो भवति । एव मन्येऽपि आश्या सिद्धादयो भेदा असिद्ध हेत्वाभासस्याबगन्तव्याः। साध्य विपरीत--ट्याप्तो विरुद्धः- यथा शब्दोनित्यः कृतकत्वात्-अत्र कृतकत्वस्य हेतो व्याप्ति नित्यत्वेन साधं नास्ति किन्तु तद्विरुद्धे नानियत्वेनैव साधम् । पक्ष सपक्ष वनित्रे सति विपक्ष वत्तित्वमनेकान्निकत्वम् । यथा पर्वतोऽयं धूमवान् बह्निमत्त्वात् । अत्र वह्निमन्वरय हेतो वत्ति धूमाभावयुक्त ह्नदादाबपि-विपक्षेऽपि वर्तते पक्षेपि वर्तते सपक्षे महानसावपि वर्तते । एवमेवानित्यः शब्दः प्रमेय

Loading...

Page Navigation
1 ... 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298