________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Notes
143
मवयवानां चात्मनोऽनेकश उपलब्ध्या एकत्वं दुषयिष्यामीति बुद्धया पर्यनुयोगो द्विजेन कृतः। यावच्छब्दात् 'दुवे भवं' ति गृयते । द्वौ भवान् इति च द्वित्वाभ्युपगमे हमे कत्व विशिष्ठस्यार्थस्य द्वित्वविरोधेन द्वित्वं दुषयिष्यामीति बुद्धया पयनुयोगो विहितः । अत्र भगवान् स्याद्वादपक्षं निखिलदोषगोचतिक्रान्तमवलम्व्योत्तरमदायि-एकोऽप्यहं. कथं ? द्रव्यार्थतया जीवद्रव्स्ययैकत्वात् न तु प्रदेशार्थनया; प्रदेशार्थतया ह्यनेकत्वात् . मभेत्यवा दोनामेकत्वोपलम्भो न बाधकः ज्ञानदर्शनार्थतया कदाचित् द्वित्वमपि न विरुद्धमित्यत उक्तं द्वावस्यहं, किं .कस्यापि स्वभावभेदेनानेकधात्वं दृश्यते तथा ि-एका हि देवदत्तादिपुरुष एकदैव तत्तदपेक्षया पितृत्वपुत्रत्वभ्रातृव्यत्वमातुलत्वभागिनेयत्वादीनने कान् स्वभावान् लभते । 'तहा अक्खए अव्वए निश्च अवट्टिए आय' त्ति यथा जीवद्रव्यस्यैकत्वादेकस्तथा प्रदेशार्थतः सङख्येयप्रदेशतामाश्रित्याक्षयः, · सर्वथा प्रदेशानां क्षयाभावात् , तथाऽव्यय: कियतामपि व्ययत्वाभावात् , असडख्येयप्रदे ता हि न कदाचनाप्यपति, अतो व्यवस्थितत्वानियताम्युपगमेऽपि न कश्चिदोषः, इत्येवं भगवताऽमिहिते तेनापृष्टेऽप्यात्मस्वरूपे तद्वोधार्थ, व्यवच्छिन्नसंशयः संजातसम्यक्त्वः । ____सावगधम्म पडिवउिजता, "the duties of a श्रावक in Jainism are twelve in number; they consist of five Anuvratas or lesser vows and seven Sikshavratas or disciplinary vows. The vows observed by monks are called mahāvratas and in contrast those observed by an upasaka are said to be su or lesser. In the case of the monk the formula of the vrata is savvão panāivayão etc, while in the case of an upasaka it is thulao panaivavao. etc. with reference to the first three vows. The fourth vow of the monk is savvão mehunáo, i.
For Private and Personal Use Only