Book Title: Nirayavaliyao
Author(s): A S Gopani, V J Chokshi
Publisher: Gurjar Granthratna Karyalay

View full book text
Previous | Next

Page 345
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कथनैः । सण्णवणाहि यत्ति संज्ञापनाभिश्च संबोधनाभिः 'विण्णवणाहि यत्ति विज्ञापनाभिश्व-विज्ञप्तिकाभिश्च सप्रणयप्रार्थलः । चकाराः समुच्चयार्थाः । 'आवित्तए'त्ति आख्यातुं वा प्रज्ञापयितुं वा संज्ञापयितुं वा विज्ञापयितुं वा न शक्नोतीति प्रक्रमः सुभद्रा भार्या ब्रतग्रहणान्निषेधयितुं 'ताहे' इति तदा 'अकामए चेव' अनिच्छन्नेव सार्थवाहो निष्क्रमणं-व्रतग्रहणोत्सवं अनुमनितवान् (अनुमतवान्) इति! किंबहुना? मुंडा अवित्ता अगाराओ अणमारियं पब्बइ त्ति । इत ऊर्ध्व सुगमम् । [ पृ०५३ ] 'जाय पाडियक्कं उवस्सय ति सुव्रतार्थिको. पाश्रयात् पृथक् विभिन्नमुपाश्रयं प्रतिपद्य विचरति--आस्ते । 'थजाहिं अणोहट्टिय' त्ति यो बलाद्धस्तादौ गृहीत्वा प्रवर्तमानं निवारयति सोऽपट्टिकः तदभावादनपघट्टिका, अनिवारितानिषेधकरहिता, अत एव स्वच्छन्दमतिका । ज्ञानादोनां पाखें तिष्ठतीति पार्श्वस्था इत्यादि सुप्रतीतम् । ___'उवत्थाणियं करेइति उपस्थानं-प्रत्यासत्तिगमनं तत्र प्रेक्षणककरणाय यदा विधत्ते । [पृ० ६४ ] 'दिव्वं देविडिति देवद्धिः-परिवारादिसंपत्, देवद्युतिः-शरीराभरणादीनां दीप्तियोगः, देवानुभागः-अद्भुतवैक्रियशरीरादिशक्तियोगः, तदेतत्सर्व दर्शयति-विनयपरिणयमेतति विनका परिणतमात्रोपभोगेषु अत एव यौवनोद्गममनुमाता । 'रूवेण यत्ति रूपम्-आकृतिः यौवनं-तारुण्यं लावण्यं चेह स्पृहणीयता चकारात् गुणग्रहः शुणाश्च मृदुत्वौदार्यादयः, एतैरुत्कृष्टा-उत्कर्षवती शेषस्त्रीभ्यः, अत एव उत्कृष्टमनोहरशरोरा चापि भविष्यति । 'विन्नयपरिणयमित्तं पडिकुविएणं सुक्केणं ति प्रतिकूजितं-प्रतिभाषितं यत् शुक्लं For Private and Personal Use Only

Loading...

Page Navigation
1 ... 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406