Book Title: Nirayavaliyao
Author(s): A S Gopani, V J Chokshi
Publisher: Gurjar Granthratna Karyalay

View full book text
Previous | Next

Page 344
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir डिम्भं न प्राप्ता इत्युपहतमनःसङ्कल्पा भूमिगतदृष्टिका करतलपर्यस्तितमुखी ध्यायति । अथानन्तरं यत्संपन्नं तदाह-'ते णं काले ण' मित्यादि । [पृ०४८] गृहेषु समुदान-भिक्षाटनं गृहसमुदानं भैरं, तनिमित्तमटनम् । साध्वीसंघाटको भद्रसाथवाहगृहमनुप्रविष्टः । तनार्या चेतसि चिन्तितक्ती ( एवं वयासी) यथा-विपुलान्समृद्धान् भोगान् भोगभोगान्-अतिशयवतः शब्दादीन् उप. भुञ्जाना विहरामि-तिष्ठामि केवलं तथापि डिम्भादिकं न प्रजन्ये-न जनितवती अहं, केवलं ता एव स्त्रियो धन्या यासां पुत्रादि संपद्यत इति खेदपरायणा 'हवति'(ऽहं वर्ते )। तदत्रार्थे यूयं किमपि जानोवे न वेति ? यद्विषये परिक्षानं संभावयति तदेव विद्यामन्त्रप्रयोगादिकं वक्तुमाह । केवलिप्रज्ञप्तधर्मश्च" जीवदयसच्चवयणं, परधणपरिवजणं सुसीलं च । खंती पंचिंदियनिग्गहो य धम्मस्स मूलाई ॥१॥" इत्यादिः । एवमेयं ति एवमेतदिति साध्वीवचने प्रत्या (त्यया)विष्करणम् । एतदेव स्फुटयति-तहमेयं भंते ।' तथैवैतद्यथा भगवत्यः प्रतिपादयन्ति यदेतद्यूयं वदथ तथैवैतत् । 'अवितहमेयंति सत्यमेतदित्यर्थः । 'असंदिद्धमेय'ति संदेहवर्जितमेतत् । एतान्येकार्थान्यत्यादरप्रदर्शनायोक्तानि सत्योऽयमों यथं वदथ इत्युक्त्वा वदन्ते-वाग्भिः स्तौति, नमस्थति कायेन प्रणमति चंदित्ता नमसित्ता सावगधम्म पडिघजइ देवगुरुधर्मप्रतिपत्तिं कुरुते ।। यथासुखं देवानुप्रिये ! अत्रार्थ मा प्रतिवन्ध-प्रतिघातरूपं प्रमादं मा कृथाः । [ पृ० ५० ] आघवणाहित्ति आख्यापनाभिश्च सामान्यतः प्रतिपादनः । 'पण्णवणाहि यत्ति प्रज्ञापनाभिश्च-विशेषतः For Private and Personal Use Only

Loading...

Page Navigation
1 ... 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406