Book Title: Nirayavaliyao
Author(s): A S Gopani, V J Chokshi
Publisher: Gurjar Granthratna Karyalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पदं ति मरणकालभावि कर्तु ततः प्रस्थितः-कर्तुमारब्धः । 'पुव्वावरण्हकालसमयंसि' त्ति पाश्चात्यापराण्हकालसमयः दिनस्य चतुर्थप्रहरलक्षणः । पुवारत्तावरत्तकालसमयसि त्ति पूर्वरात्रो-रात्रेः पूर्वभागः, अपररात्रो-रात्रेः पश्चिमभागः तल्लक्षणो यः कालसमयः-कालरूपसमयः प्त तथा तत्र रात्रिमध्याह्ने (मध्यरात्रे) इत्यर्थः । अन्तिक-समीपं, प्रादुर्भुतः । इत ऊर्ध्व सवं निगलिद्धं जाच निक्खेवओ त्ति । नवरं विराधितसम्यक्त्वः । अनालोचिताप्रतीकान्तः । शुक्रग्रहदेवतया उत्पन्नः ॥
[पृ०४६] वहुपुत्तियाध्ययने 'उक्खेवओत्ति उत्क्षेपः प्रारंभवाक्यं यथा-जइणं भंते समणेणं सिद्धिगइनामधेयं ठाणं संपाविउकामेणं तच्चवग्गस्स पुप्फियाणं तइयज्झयणस्स अयमढे पन्नत्ते, चउत्थस्स णं अज्झयणस्स पुफियाणं के अहे पण्णते?
[पृ० ४७ ] एतम्स 'दिव्या देविड्ढी पुच्छ' त्ति, किण्हं लद्धा-केन हेतुनोपार्जिता ? किण्णा पत्ता-केन हेतुना प्राप्ता उपार्जिता सती प्राप्तिमुपगता? किण्णा' भिसमण्णागय त्ति प्राप्तापि सतीकेन हेतुनाऽऽभिमुख्येनसांगत्येन च उपार्जनस्य च पश्चाद्भोग्यतामुपगतेति । एवं पृष्ट सत्याह एवं खलु' इत्यादि । वाणारस्यां भद्रनामा सार्थवाहोऽभूत् । 'अड्ढे इत्यादि अडढे दिले वित्त चिच्छिण्णविरलभवणसयणासणजाणवाहणाइण्णे बहुधणजाइआययणआओगपओगसंपउत्ते विच्छड्डियपउरभत्तपाणे बहुदासीदासगोमहिसगवेलकप्पभूए बहुजणस्स अपरिभूए, सुगमान्येतानि, । नवरं आत्यः-ऋद्धया परिपूर्णः, दृप्तः-दर्पवान् , वित्तो-विख्यातः । भद्रसार्थवाहस्य भार्या सुभद्रा सुकुमाला । 'वंझ' त्ति अपत्यफलापेक्षया निष्फला, 'अवियाउरि' त्ति प्रसवानन्तरमपत्यमरणेनापि फलतो वन्ध्या
For Private and Personal Use Only

Page Navigation
1 ... 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406