________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पदं ति मरणकालभावि कर्तु ततः प्रस्थितः-कर्तुमारब्धः । 'पुव्वावरण्हकालसमयंसि' त्ति पाश्चात्यापराण्हकालसमयः दिनस्य चतुर्थप्रहरलक्षणः । पुवारत्तावरत्तकालसमयसि त्ति पूर्वरात्रो-रात्रेः पूर्वभागः, अपररात्रो-रात्रेः पश्चिमभागः तल्लक्षणो यः कालसमयः-कालरूपसमयः प्त तथा तत्र रात्रिमध्याह्ने (मध्यरात्रे) इत्यर्थः । अन्तिक-समीपं, प्रादुर्भुतः । इत ऊर्ध्व सवं निगलिद्धं जाच निक्खेवओ त्ति । नवरं विराधितसम्यक्त्वः । अनालोचिताप्रतीकान्तः । शुक्रग्रहदेवतया उत्पन्नः ॥
[पृ०४६] वहुपुत्तियाध्ययने 'उक्खेवओत्ति उत्क्षेपः प्रारंभवाक्यं यथा-जइणं भंते समणेणं सिद्धिगइनामधेयं ठाणं संपाविउकामेणं तच्चवग्गस्स पुप्फियाणं तइयज्झयणस्स अयमढे पन्नत्ते, चउत्थस्स णं अज्झयणस्स पुफियाणं के अहे पण्णते?
[पृ० ४७ ] एतम्स 'दिव्या देविड्ढी पुच्छ' त्ति, किण्हं लद्धा-केन हेतुनोपार्जिता ? किण्णा पत्ता-केन हेतुना प्राप्ता उपार्जिता सती प्राप्तिमुपगता? किण्णा' भिसमण्णागय त्ति प्राप्तापि सतीकेन हेतुनाऽऽभिमुख्येनसांगत्येन च उपार्जनस्य च पश्चाद्भोग्यतामुपगतेति । एवं पृष्ट सत्याह एवं खलु' इत्यादि । वाणारस्यां भद्रनामा सार्थवाहोऽभूत् । 'अड्ढे इत्यादि अडढे दिले वित्त चिच्छिण्णविरलभवणसयणासणजाणवाहणाइण्णे बहुधणजाइआययणआओगपओगसंपउत्ते विच्छड्डियपउरभत्तपाणे बहुदासीदासगोमहिसगवेलकप्पभूए बहुजणस्स अपरिभूए, सुगमान्येतानि, । नवरं आत्यः-ऋद्धया परिपूर्णः, दृप्तः-दर्पवान् , वित्तो-विख्यातः । भद्रसार्थवाहस्य भार्या सुभद्रा सुकुमाला । 'वंझ' त्ति अपत्यफलापेक्षया निष्फला, 'अवियाउरि' त्ति प्रसवानन्तरमपत्यमरणेनापि फलतो वन्ध्या
For Private and Personal Use Only