________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भवति अत उच्यते-'अवियाउरित्ति अविजननशीलाऽपत्या. नाम्, अत पवाह-जानुकूपराणामेव माता-जननी जानुकूर्परमाता, एतान्येव शरीरांशभूतानि तस्याः स्तनौ स्पृशन्ति नापत्यमित्यर्थः अथवा जानुकूर्पराण्येवमात्रा परप्राणादिसाहाय्य समर्थः उत्सङ्गनिवेशनीयो वा परिकरो यस्याः न पुत्रलक्षणः स जानुकूर्परमात्रः । 'इमेयारूचे' त्ति इहैव दृश्यं " अयमेयारूवे अज्जस्थिए चिंतर पत्थिए मणोगए संकप्पे समु. प्पज्जित्था” तत्रायं एतद्रूपः आध्यात्मिकः-आत्माश्रितः चिन्तितः-स्मरणरूपः मनोगतो-मनोविकाररूपः संकल्पो-विकल्पः समुत्पन्नः । 'धन्नाओ णं ताओ' इत्यादि धन्याधनमर्हन्ति लप्स्यन्ते वा यास्ता धन्याः इति यासामित्यपे. क्षया, अम्बाः-स्त्रियः पुण्याः-पवित्राः कृतपुण्याः-कृतसुकृताः कृतार्थाः-कृतप्रयोजनाः कृतलक्षणा:-सफलीकृतलक्षणाः । 'सुलद्धे णं तासिं अम्मगाणं मणुयजम्मजीवियफले' सुलब्धं च तासां मनुजजन्मजीवितफलं च । 'जासिं 'ति यासां मन्ये इति वितर्कार्थी निपातः । निजकुक्षिसंभूतानि डिम्भरूपाणीत्यर्थः । स्तन दुग्धे लुब्धानि यानि तानि तथा । मधुराः समुल्लापा येषां तानि तथा । मन्मनम्-अव्यक्तमीषल्ललितं प्रजल्पितं येषां तानि तथा । स्तनमूलात् कक्षादेशभागमभिसरन्ति मुग्धकानि-अव्यक्तविज्ञानानि भवन्ति । पण्हयन्ति-दुग्धं पिबन्ति । पुनरपि कोमलकमलोपभाभ्यां हस्ताभ्यां गृहीत्वा उत्सङ्गे निवेशितानि सन्ति । ददति समुल्लापकान् , पुनः पुनः मञ्जुलप्रभणितान् मञ्जुलं-मधुरं प्रभणितं-भणितिर्येषु ते तथा तान् , इह सुमधुरानित्यभिधाय यन्मज़ुलप्रभणितानीत्युक्तं तत्पुनरुक्तमपि न दुष्टं संभ्रमभ. णितत्वादस्येति । एत्तो' त्ति विभक्तिपरिणामादेषाम्-उक्तविशेषणवतां डिम्भानां मध्यादेकतरमपि-अन्यतरविशेषणमपि
For Private and Personal Use Only