Book Title: Nirayavaliyao
Author(s): A S Gopani, V J Chokshi
Publisher: Gurjar Granthratna Karyalay

View full book text
Previous | Next

Page 341
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ३२ Acharya Shri Kailassagarsuri Gyanmandir महेइ ' त्ति शरकेण-निर्मन्थकाप्टेन अरणि-निर्मन्थनीय काष्ठं मध्नाति -घर्षयति । 6 [ पृ० ४१ ] अग्गिस्स दाहिणे इत्यादि सार्धश्लोकः तद्यथा शब्दवर्ज, तत्र च ' सत्तंगाई समादद्दे 'त्ति सप्ताङ्गानि समादधाति - सन्निधापयाति सकथं १ वल्कलं २ स्थानं ३ शय्याभाण्डं ४ कमण्डलुं ५ दण्डदारुं तथात्मानमिति । तत्र सकथं - तत्समयप्रसिद्ध उपकरणविशेषः स्थानं ज्योतिःस्थानम् पात्रस्थानं वा, शय्याभाण्डं शय्योपकरणं, कमण्डलुः - कुण्डिका दण्डदारु-दण्डकः, आत्मा प्रतीतः । चरु साहेइ 'त्ति चरुः - भाजनविशेषः तत्र पच्यमानं द्रव्यमपि चरुरेव तं चरु बालमित्यर्थः साधयति - रन्धयति । ' बलिं वहस्सदेवं करेह त्ति बलिना वैश्वानरं पूजयतीत्यर्थः । ' अतिहिपूयं करेह ' ति अतिथेः- आगन्तुकस्य पूजां करोतीति 'जाव गहा कडुच्छ्रयतं बियभायणं गहाय दिसापोक्खियतावसत्तम् पव्वइय प्रत्रजितेऽपि षष्ठादितपःकरणेन दिशः प्रेक्षितत्वादिविधिं च कृत्वा पारणादिकमाचरितवान् । इदानीं च इदं मम श्रेयः कर्तु तदेवाह- > > [ पृ० ४२ ] ' जाव जलते सूरिए ' दृष्टान् अभाषिताम् आपृच्छ्य, बहूनि सभ्वशतानि समनुमान्य संभाष्य, गृहीतनिजभाण्डोपकरणस्योत्तरदिगभिमुखं गन्तुं मम युज्यते इति संप्रेक्ष्यते चेतसि 'कट्ठमुद्दाय मुहं वंधत्ता' यथा काष्ठं काष्ठमयः पुत्तलको न भाषते एवं सोऽपि मौनाबलम्बी जातः यद्वा मुखरन्ध्राच्छादकं काष्ठखण्डमुभयपार्श्वच्छिद्रद्वयप्रेषितदवरकान्वितं मुखबन्धनं काष्ठमुद्रा तया मुखं बध्नाति । जलस्थलादीनि सुगमानि एतेषु स्थानेषु स्खलितस्य प्रतिप्रतितस्य वा न तत उत्थातुं मम कल्पते । महाप्रस्थान For Private and Personal Use Only

Loading...

Page Navigation
1 ... 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406