________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कथनैः । सण्णवणाहि यत्ति संज्ञापनाभिश्च संबोधनाभिः 'विण्णवणाहि यत्ति विज्ञापनाभिश्व-विज्ञप्तिकाभिश्च सप्रणयप्रार्थलः । चकाराः समुच्चयार्थाः ।
'आवित्तए'त्ति आख्यातुं वा प्रज्ञापयितुं वा संज्ञापयितुं वा विज्ञापयितुं वा न शक्नोतीति प्रक्रमः सुभद्रा भार्या ब्रतग्रहणान्निषेधयितुं 'ताहे' इति तदा 'अकामए चेव' अनिच्छन्नेव सार्थवाहो निष्क्रमणं-व्रतग्रहणोत्सवं अनुमनितवान् (अनुमतवान्) इति! किंबहुना? मुंडा अवित्ता अगाराओ अणमारियं पब्बइ त्ति । इत ऊर्ध्व सुगमम् ।
[ पृ०५३ ] 'जाय पाडियक्कं उवस्सय ति सुव्रतार्थिको. पाश्रयात् पृथक् विभिन्नमुपाश्रयं प्रतिपद्य विचरति--आस्ते । 'थजाहिं अणोहट्टिय' त्ति यो बलाद्धस्तादौ गृहीत्वा प्रवर्तमानं निवारयति सोऽपट्टिकः तदभावादनपघट्टिका, अनिवारितानिषेधकरहिता, अत एव स्वच्छन्दमतिका । ज्ञानादोनां पाखें तिष्ठतीति पार्श्वस्था इत्यादि सुप्रतीतम् । ___'उवत्थाणियं करेइति उपस्थानं-प्रत्यासत्तिगमनं तत्र प्रेक्षणककरणाय यदा विधत्ते ।
[पृ० ६४ ] 'दिव्वं देविडिति देवद्धिः-परिवारादिसंपत्, देवद्युतिः-शरीराभरणादीनां दीप्तियोगः, देवानुभागः-अद्भुतवैक्रियशरीरादिशक्तियोगः, तदेतत्सर्व दर्शयति-विनयपरिणयमेतति विनका परिणतमात्रोपभोगेषु अत एव यौवनोद्गममनुमाता । 'रूवेण यत्ति रूपम्-आकृतिः यौवनं-तारुण्यं लावण्यं चेह स्पृहणीयता चकारात् गुणग्रहः शुणाश्च मृदुत्वौदार्यादयः, एतैरुत्कृष्टा-उत्कर्षवती शेषस्त्रीभ्यः, अत एव उत्कृष्टमनोहरशरोरा चापि भविष्यति । 'विन्नयपरिणयमित्तं पडिकुविएणं सुक्केणं ति प्रतिकूजितं-प्रतिभाषितं यत् शुक्लं
For Private and Personal Use Only