Book Title: Nirayavaliyao
Author(s): A S Gopani, V J Chokshi
Publisher: Gurjar Granthratna Karyalay

View full book text
Previous | Next

Page 328
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १९ उपहृतमनःसङ्कल्पा-गतयुक्तायुक्तविवेचना 'करयल० कट्टु' त्ति करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थर अंजलि कह सेणियं रायं एवं वयासी, स्पष्टम् । एनमर्थ नाद्रियते-अत्रार्थे आदरं न कुरुते, न परिजानीते - नाभ्युपयच्छति, कृतमौना तिष्ठति । < Acharya Shri Kailassagarsuri Gyanmandir [ पृ० १० ] 'धन्नाओ णं कयलक्खणाओ णं सुलद्धे णं तासि जम्मजीवियफले' 'अविणिज्जमानंसि सि अपूर्यमाणे 'जत्तिहामि' त्ति यतिष्ये, इाहिं ' इट्ठाहीत्यादीनां व्याख्या प्रागिहैवोक्ता । " [ पृ० ११ ] ' उवडाणसाला ' आस्थानमण्डपः । 'ठि af स्थानं ' अविंद माणे अलभमानः । अंतगमनं - पारगमनं तत्संपादनेन । [ पृ० १२ ] सुणाओ ' घातस्थानात् । 'बत्थिपुडगं ' उदरान्तर्वर्ती प्रदेशः । 'अप्पकप्पियं' आत्मसमीपस्थम् । सपक्षं समानपार्श्वं समवामेतरपार्श्वतया । सप्रतिदिकू-समानप्रतिदिक्तया अत्यर्थमभिमुख इत्यर्थः अभिमुखावस्थानेन हि परस्परस्य समावेव दक्षिणवामपार्श्वे भवतः, एवं विदिशावपि । For Private and Personal Use Only [पृ०१३ ] ' अयमेयारूवे अब्भत्थिर चिंतिर पत्थिर मणोगए संकप्पे समुप्पजित्था | सातनं पातनं गालनं विध्वंसनमिति कर्तुं संप्रधारयति, उदारान्तर्वर्तिनः औषधैः सातनम् - उदराद्वहिःकरणं, पातनं - गालनं रुधिरादितया कृत्वा, विध्वंसनं सर्वगर्भपरिशाटनेन, न च शाटनाद्यवस्था अस्य भवन्ति । 'संता तंता परितंता ' इत्येकार्थाः खेदवाचका एते ध्वनयः । अवसट्टदुहट्टा' (आर्तवश - आर्तध्यानवशतामृता-गता दुःखाच या सा)

Loading...

Page Navigation
1 ... 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406