________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१९
उपहृतमनःसङ्कल्पा-गतयुक्तायुक्तविवेचना 'करयल० कट्टु' त्ति करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थर अंजलि कह सेणियं रायं एवं वयासी, स्पष्टम् । एनमर्थ नाद्रियते-अत्रार्थे आदरं न कुरुते, न परिजानीते - नाभ्युपयच्छति, कृतमौना तिष्ठति ।
<
Acharya Shri Kailassagarsuri Gyanmandir
[ पृ० १० ] 'धन्नाओ णं कयलक्खणाओ णं सुलद्धे णं तासि जम्मजीवियफले' 'अविणिज्जमानंसि सि अपूर्यमाणे 'जत्तिहामि' त्ति यतिष्ये, इाहिं ' इट्ठाहीत्यादीनां व्याख्या प्रागिहैवोक्ता ।
"
[ पृ० ११ ] ' उवडाणसाला ' आस्थानमण्डपः । 'ठि af स्थानं ' अविंद माणे अलभमानः । अंतगमनं - पारगमनं
तत्संपादनेन ।
[ पृ० १२ ] सुणाओ ' घातस्थानात् । 'बत्थिपुडगं ' उदरान्तर्वर्ती प्रदेशः । 'अप्पकप्पियं' आत्मसमीपस्थम् । सपक्षं समानपार्श्वं समवामेतरपार्श्वतया । सप्रतिदिकू-समानप्रतिदिक्तया अत्यर्थमभिमुख इत्यर्थः अभिमुखावस्थानेन हि परस्परस्य समावेव दक्षिणवामपार्श्वे भवतः, एवं विदिशावपि ।
For Private and Personal Use Only
[पृ०१३ ] ' अयमेयारूवे अब्भत्थिर चिंतिर पत्थिर मणोगए संकप्पे समुप्पजित्था | सातनं पातनं गालनं विध्वंसनमिति कर्तुं संप्रधारयति, उदारान्तर्वर्तिनः औषधैः सातनम् - उदराद्वहिःकरणं, पातनं - गालनं रुधिरादितया कृत्वा, विध्वंसनं सर्वगर्भपरिशाटनेन, न च शाटनाद्यवस्था अस्य भवन्ति । 'संता तंता परितंता ' इत्येकार्थाः खेदवाचका एते ध्वनयः । अवसट्टदुहट्टा' (आर्तवश - आर्तध्यानवशतामृता-गता दुःखाच या सा)