________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पामपाचौँ भवतः, एवं विदिशावपीति । इत्येवं स काल: चेटकराजस्य रथेन प्रतिरथं 'हव्वं' शीघ्रम् आसनं-संमुखीनम् आगच्छन्तं दृष्ट्वा चेटकराजः तं प्रति ‘आसुरुत्ते'रुटे कुविए चंडिक्किए 'मिसिभिसेमाणे 'त्ति, तत्र आशु-शीचं रुष्ट:-क्रोधेन विमोहितो यः स अशुरुष्टः, आसुरं वा-असुरसत्कं कोपेन दारुणत्वात् उक्तं-भणितं यस्य स आसुरोक्तः, रो-रोषवान् ‘कुविए 'त्ति मनसा कोपवान् , चण्डिकिये-दारुणीभूतः 'मिसिमिसेमाणे 'त्ति क्रोधज्वालया ज्वलन् , तिवलियं भिउहिं निडाले साहट्ट' त्ति त्रिवलिका भृकुटि-लोचनविकारविशेष ललाटे संहृत्य-विधाय धनुः परामृशति, वाणं परामृशति, विशाखस्थानेन तिष्ठति, 'आययकण्णायतं ' ति आकर्णान्तं बाणमाकृष्य 'एगाहच्चं' ति एकयैवाहत्या आहननं प्रहारो यत्र जीवितव्यपरोपणे तदेकाहत्यं यथा भवति एवं, कथमित्याह-कुडाहच्चं" कुटस्येव-पापाणमयमहामारणयन्त्रस्येव आहत्या आहननं यत्र तत्कुटाहत्यं । 'भगवतोक्तेयं व्याख्या'।
[पृ० १] 'अप्फुण्णा समाणी ' व्याता सती । शेषं सुगमं यावत् 'सोल्लेहि य' त्ति पक्वैः 'तलिएहि' त्ति स्नेहेन पक्वैः, ' भज्जिएहि ' भष्टैः । पसन्न प' द्राक्षादिद्रव्यजन्यो मनःप्रसत्तिहेतुः ‘आसाएमाणीओ' त्ति ईषत्स्वादयन्त्यो बहु च त्यजन्त्य इक्षुखण्डादेरिव, 'परिमारमाणीओ' सर्वमुपभुञ्जानाः ( परस्परं ददन्त्यः ) 'सुक' त्ति शुप्केव शुभकामा रुधिरक्षयात्. 'भुक्ख' त्ति भोजनाकरणतो बुभुक्षितेब, निम्मंसा' मांसोपचयाभावतः, 'मोस्लुग्ग'त्ति अवरुग्णा-भग्नमनोवृत्तिः, 'ओलुग्गसरीरा' मग्मदेश, निस्तेजा-गलकान्तिः दीना विममोवदना, पाण्डकिपती-पाण्डरीभूतवदना, 'मोमचिय' ति अधोमुखीकात,
For Private and Personal Use Only