Book Title: Nirayavaliyao
Author(s): A S Gopani, V J Chokshi
Publisher: Gurjar Granthratna Karyalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भिधाना कूणिकराजस्य भार्या कदाचिद्दन्तिनोऽपहाराय तं कूणिकराज प्रेरितवती-" कर्णविषलग्नकृतोऽतोऽयमेव कुमारो रोजा तत्त्वतः, न त्वं, यस्येदृशा विलासाः ” । प्रज्ञाप्यमानाऽपि सा न कथञ्चिदस्यार्थस्योपरमति । तत्प्रेरितकूणकराजेन तौ याचितौ । तौ च तद्भयाद्वैशाल्यां नगयों स्वकीयमातामहस्य चेटकाभिधानस्य राज्ञोऽन्तिके सहस्तिकौ सान्तःपुरपरिवारितौ गतवन्तौ । णिकेन च दूतप्रेषणेन तौ याचितौ। न च तेन प्रेषितौ, कूणिकस्य तयोश्च तुल्यमातृक. त्वात । ततः कृणिकेन भणितं-'यदि न प्रेषयसि तदा युद्ध. सज्जो भव' । तेनापि भणितम्-'एष सज्जोऽस्मि ' । ततः कूणिकेन सह कालादयो दश स्वीया भिन्नमातृका भ्रातरो राजानश्चेटकेन सह सङ्ग्रामाय याताः । तत्रैकैकस्य त्रीणि त्रीणि हस्तिनां सहस्त्राणि, एवं रथानामश्वानां च, मनुष्याणां च प्रत्येकं तिस्रस्तिनः कोट्यः । कुणिकस्याप्येवमेव । तत्र एकादशभागीकृतराज्यस्य कृणिकस्य कालादिभिः सह निजेन एकादशांशेन सङ्ग्रामे काल उपगतः । एतमर्थं वक्तुमाह'तए णं से काले' इत्यादिना। एनं च व्यतिकरं ज्ञात्वा चेटकेनाप्यष्टादश गणराजानौ मेलिताः, तेषां चेटकस्य च प्रत्येकमेवमेव हस्त्यादिबलपरिमाणं, ततो युद्ध संप्रलग्नम् । चेटकराजस्य तु प्रतिपन्नव्रतत्वेन दिनमध्ये एकमेव शरं मुश्चति अमोघवाणश्च सः । तत्र च कूणिकसैन्ये गरुडव्युहः चेटकसैन्ये (च) सागरव्यूहो विरचितः । ततश्च कूणिकैस्य कालो दण्डनायको निजबलान्वितो युध्यमानस्तावद्गतो यावच्चेटकः, ततस्तेन एकशरनिर्घातेनासौ निपातितः १ । भग्नं च कूणिकबलं । गते च द्वे अपि बले निजानिजमावासस्थानम् । द्वितीयेऽह्नि सुकालो नाम दण्डनायको निजबलान्वितो युद्धमानस्तावद् गतो यावच्चेटकः एवं सोऽप्येकशरेण निपातितः २ । एवं तृतीयेऽह्नि -महाकालः, सो
For Private and Personal Use Only

Page Navigation
1 ... 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406