Book Title: Nayopdesh
Author(s): Vijaylavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir

View full book text
Previous | Next

Page 12
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणियां समलहतो नयोपदेशः । विषयः, पृष्ठम् , पक्किः दनपुरस्सरं प्रन्थकर्तुः स्वममीषावि जृम्भितं प्रतिविधानम् । ४५ नयार्थानामापेक्षिकत्वे द्वित्वादिवदवय व्येकत्वस्यापि बुद्धिजन्यत्वरूप बुद्धधा. कारमात्रस्वरूपं वाऽऽपेक्षिकत्व स्यादि त्याशक्षा क्षयोपशमापेक्षबुद्धिविशेषग्रा-' यत्वलक्षणमापेक्षिकस्वमिष्टमेवेति प्रति विहितम् । ४६ एकत्र द्वित्वादिगौणमेव द्वित्वादिव्य वहारनिमित्तं, मुख्यन्तुद्वित्वमन्यदेवापेक्षाबुद्धिजन्यं द्विष्ठमित्याशय समाहितम्। २३ ९ ४७ द्रव्यत्वाद्यवाच्छिन्नैकत्वादिपर्याप्तिस्वी कारेऽनेकान्तवादे पारमर्षवचनसंवादो दर्शितः। ४८ गौणमुख्यद्वित्वव्यवस्थापरस्य त्युपपादिता। ४९ द्वित्वादिकमपेक्षाबुद्धिजन्यमपेक्षाबुद्धि व्यङ्ग्यं वेति विचारप्रारम्भः । ५० तत्र द्वित्वादिकमपेक्षाबुद्धिजन्यमित्य भ्युपगन्तुणां नैयायिकानामाशयो द. शितः तत्रैव यथा नैयायिकमते लापवं द्वित्वादिकमपेक्षाबुद्धिम्यायमित्यभ्युपगन्तृप्रभाकरमते गौरव तथा विस्तरत उपदर्शितम् । २५ २ ५१ द्वित्व-त्रित्वाद्युत्पादकसामभ्योर्विशेषो. पदर्शकमुदयनाचार्यमतमुपदर्शितम्। ३० १ ५२ द्वित्वादेरपेक्षाबुद्धिजन्यत्वेऽपि यथा-के---- द्रव्ये इति लौकिकप्रत्यक्षमुपपद्यते तथा .... प्रश्नप्रतिविधानाभ्यां निष्ठदितम् । ३० ४ ५३ नैयायिकमतखण्डनव्यापूतानां, "द्वि. त्वादीनामपेक्षाबुद्धिव्ययत्वं" मित्यभ्युपगन्तृषां प्रभाकरवृद्धानुसारिणां मतमुपदर्शितम्। ३१ १० ५४ द्वित्वत्रिस्वादिकं तुल्यब्यक्तित्तिकमेकं __ अकाः, विषयः, पृष्ठम् , पक्तिः सामान्यमेवेति केषांचिदाचार्याणां मतमुपदर्शितम्। ३८ ८ ५५ अनित्यगतं द्वित्वादिकमनित्यं नित्य गतन्तु नित्यं, नानाव्यक्तिसामाश्रितमतुल्यव्यक्तिगतं द्वित्वाद्यनेकं तुल्यव्यक्तिगतं त्वेकमिति मतान्तर. मुपदर्शितम्। ३४ . २ ५६ न्यायमत-प्रभाकरमतद्वयगतदोषोद्भा वनपुरःसरमनेकान्तवादिमतव्यावर्णनं. तत्रैकत्वस्यापि द्वित्वादिवदापेक्षिकत्वं, द्वित्वादेरपेक्षाबुद्धिव्यङ्गयत्वमेवेति सि द्वान्तितम् । ५७ एकत्वद्वित्वादेरपेक्षाबुद्धिव्यजयस्वात्त. ज्ज्ञानस्य नयरूपत्वेन नयान्तरयोजनया सप्तभङ्गीप्रवृत्तिरिति दर्शितम् । ३६ ८ ५८ स्वसमये परसमये एकत्वद्वित्वादिप्रका. रकनानाविधलौकिकव्यवहारे च नया पेक्षयैव विविको बोध इत्युपसंहारः। ३.६ ५९ अनन्तराभिहितविचारफलितं सापेक्ष भावेषु प्रतीत्य वचनत्वं नयत्वं विधा वप्यभावाभावरूपत्वात्सापेक्षत्वमित्युपद र्शकं पञ्चमपद्यम् । ६. स्वरूपतो भावाभावयोर्निष्प्रतियोगिक त्वं विशिष्टतया तु द्वयोः सप्रतियोगि कत्वमिति स्यावाद आवेदितः। ३८ ५ ६१ वस्तुनोऽभावाभावरूपत्वं प्रतियोगिक स्वमित्यत्रोदयनाचार्यवचनसंवाद आवे.. दितः । ६२ निष्प्रतियोगिकाभावपक्षे दोषाणाम् अनेकविधानां शङ्कासमाधानाभ्याम् उद्धरणस्य मूलोकस्य सङ्गमनम्। ३८ २५ ६३ विशिष्टवुद्धिं प्रति विशेषणज्ञानस्य का रणत्वाभावेऽपि क्षयोपशमविशेषेणव तत्सविशिष्टज्ञानोपपत्ती द्रव्यं पर्यायवियुतमित्यादि वचनं संप्रदायवृद्धानां भवत्यर्थगत्या प्रमाणमिति सूचनम् । ४१ ४

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 496