Book Title: Nayopdesh
Author(s): Vijaylavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir

View full book text
Previous | Next

Page 21
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः। अङ्काः विषयः, पृष्ठम् , पतिः २२९ क्रियमाणत्व-कृतत्वयोर्विविकं स्वरूपमु. पपाद्य कृता क्रियमाणं कृतमित्यत्रान्व यानुपपत्त्या शङ्का प्रतिविहिता। १६४ ९ २३० प्रत्ययार्थस्य वर्तमानकालवृत्तित्वस्या तीतकालवृत्तित्वस्य वा धात्वर्थेऽन्वया भ्युपगमे परस्यानिष्टापादनम्। १६६ ४ २३१ अत्र परस्यानेकानिष्टपरिहारप्रकारा आ. शङ्कय प्रतिविहिताः। २३२ क्रियमाणस्य नियमेन कृतत्वं कृतस्य क्रियमाणत्वे भजनेत्यत्र " तेणेह कब. माणं" इति भाष्यगाथासंवाद। १५१ ७ २३३ “दह्यमानेऽपि शाट्येकदेशे" इति द्वा त्रिंशत्तमपद्येन ऋजुसूत्रनये शाव्यैकदेशे दह्यमाने शाटी दग्धेति वचनं तत्र स्क न्धोपचारतः। २३४ अत्र “उजुसुअणयमयाओ" इति भाष्यगाथासंवादः। १७२ ८ २३५ क्रियाकालनिष्ठाकालयोर्भेदे आपतिते ऽपि “भूतेषां क्रिया सैव" इत्याश्रयणाद् ऋजुसूत्रनये तयोर्योगपद्याविरोधः “कजमाणे कडे" इति भगवद्वचनं तूत्पादादीनामेकधर्मिसंसगितया त्रैकाल्यविषयत्वेन प्रमाणार्थक तया व्याख्येयमित्यादि प्रपच्चितम् । १७२ ११ २३६ उक्कार्थे “ उप्पजमाणकालं" इति। सम्मतिगाथासंवादो दर्शितः। १७५ १ २३७ “विशेषिततरः शब्दः" इति त्रय. त्रिंशत्तमपद्येन शब्दनयस्य लक्षणं तत्र "इच्छद विसेसियतरं" इति सूत्रं प्रमाणं, समभिरूद्वैवम्भूतयोरतिव्याप्ते बरिणश्च । २३८ "ऋजुसूत्राद्विशेषोऽस्य" इति चतु स्त्रिंशत्तमपद्येन शब्दनयस्यर्जुसूत्राद्विशेषो भावमात्राभ्युपगन्तृत्वादिधमैरावेदितः। १७५ ११ नामस्थापनाद्रव्यभावनिक्षेपेषु भावनिक्षेपमात्राभ्युपगन्तृत्वं शन्दनयस्य, तत्र "णामादयो ण कुम्भा" इति भाष्यगाथासंवादश्च । १७६ १ अङ्काः, विषयः, पृष्ठम् , पतिः २४. सप्तभन्यर्पणाच्छन्दनयस्यर्जुसूत्राद् वि शेष उपपादितः तत्र “अहवा पच्चुप्पण्णो" इति "सब्भावाऽसम्भावो" इति भाष्यगाथाद्वयसंवाद आवेदितः। १७६ ११ । अत्र उक्तभाष्यगाथाभ्यां सप्तभङ्गलाभो यथा भवति यथा चर्जुसूत्राच्छब्दस्य वदभ्युपगमे विशेषिततरत्वं स्याद्वादिन स्ताभ्यां विशेष इति विशेषावश्यक. त्युक्तमुपदर्शितम् । २४२ सप्तमजया अर्थनयाश्रितत्वे शब्दनया श्रितत्वे वा शब्दनयस्यर्जुसूत्रनयतो वि. शेषिततरत्वानुपपत्तिमुद्भाव्य तदुपपत्तये स्वमनीषोन्मेष उपदर्शितः । १७८ ३ २४३ लिङ्गभेदादेरर्थभेदाश्रयणाच्छन्दनयस्य ऋजुसूत्रनयाद् विशेष उपपादित । १८० ३ २४४ “सामानाधिकरण्यं चेत्" इति पञ्च त्रिंशत्तमपद्येन यथा विकाराविकारार्थकयोर्न सामानाधिकरण्यं नेष्टमृजुसूत्रस्य तथा भिन्नलिङ्गादिशब्देष्वपि सामानाधिकरण्यं नाभ्युपगन्तव्यमिति तम्प्रति शब्दनयस्योपदेशः। २४५ "नयः समभिरूढोऽसौ इति षदत्रिं शत्तमपद्येन समभिरूढनयलक्षणं दर्शि तम् , नियुक्तिगाथा भाष्यसंवादस्तत्र । १८२ . २४६ पर्यवसितसमभिरूढलक्षणं दर्शितम्। १८३ १ २४७ " तटस्तटं तटीत्यादौ" इति सप्त त्रिंशत्तमपद्येन शन्दनयं प्रति समभिरूढ नयस्य शिक्षणम् । २४८ "संज्ञाऽर्थतत्त्वं न ब्रूते" इत्यष्टात्रि शत्तमपद्येन समभिरूढनयमते पारिभाषिकी डित्थडवित्यादि संज्ञापदार्थानुभवं न जनयतीति दर्शितम्, तत्र तत्त्वार्थभाष्यसंवादः। १८४ ७ २४९ “एवम्भूतस्तु सर्वत्र" इति एकोन चत्वारिंशत्तमपद्येन एवम्भूतनयस्य लक्षणमुपदर्शितम् । १८४ १४ ।

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 ... 496