Book Title: Nayopdesh
Author(s): Vijaylavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलकतो नयोपदेशः ।
अकाः, विषयः, पृष्ठम् , पक्किः १८६ पर्यायाणामशेषाणामतन्मते कल्पितत्वम् ,
तदन्वयिव्यस्य सत्यत्वमिति निदर्श
नावष्टम्भेनावेदकं त्रयोदशपद्यम् । १९१३ १८७ उक्तपद्याशयप्रकटनम् ।
१२० २ १८८ द्रव्यार्थिकनयनिरूपणे पर्यायस्य काल
त्रयेऽप्यसत्त्वे एतत्सम्प्रदायविद आ
दावन्ते चेति पद्यं तद्विवरणं च। १२१ ३ १८९ द्रव्योपयोगस्य शुद्धसङ्ग्रहे व्यवस्थितत्वं
शुद्धसङ्ग्रह-शुद्धऋजुसूत्रविषयमध्ये द्रव्यपर्यायधीरेवेति प्रतिपादक “अवं द्रव्योपयोगः स्याद्" इति पञ्चदशपद्यं
तझ्याख्यानं तदुपपादनं च। १२२ ७ १९. अपश्चिमनिर्विकल्पनिर्वचनं यावद्व्यो
पयोगप्रवृत्तिरित्यावेदिका सम्वादकतया "पज्जवणयवुकतं" इति सम्मतिगाथा तद्विवृतिश्च दर्शिता।
१२४ ३ १९. द्रव्यपर्यायविषयतया तदितराविषयतया
वा शुद्धजातीयद्रव्यार्थिक-पर्यायाथिकव्यवस्था न सम्भवति किन्तु उपसर्जनीकृतान्यार्थप्रधानीकृतस्वार्थविषयतयेत्यत्र सम्वादकतया " दवढिओ
त्ति" इति सम्मतिगाथादर्शिता। १२४ १३ १९२ द्रव्याथिकवक्तव्यस्य पर्यायार्थि केऽव.
स्तुत्वं तद्वतव्यस्य च द्रव्यार्थिकेऽवस्तुत्वमित्युपदर्शिका “दव्वढिअवत्तवं"
इति सम्मतिगाथादर्शिता। १२५ ४ १९३ पर्यायार्थिकमते पर्यायेभ्यो व्यतिरिक्तस्य
द्रव्यस्याऽसत्त्वसमर्थनपरं-" पर्यायार्थ
मते" इति षोडशपद्यं तद्व्याख्यानं च । १२५ 11 १९४ पर्यायार्थिकमते अर्थक्रियाकारित्वमेव
सत्त्वं तयापकक्रमयुगपत्कारित्वान्यतरनिवृत्तितः स्थिरान्निवर्तनमानं क्षणिकेध्ववतिष्ठते इति क्षणिकत्वं भावानां साधयतीत्यस्य उपपादनं शङ्कासमाधाना
भ्याम्। १९५ सर्वपर्यायाणां क्षणिकत्वस्योपसंहरणम् । १३६३
अङ्काः, विषयः, पृष्ठम् , पतिः १९६ प्रत्यभिज्ञायाः “तत्रापूर्वार्थ-विज्ञानम्"
इति भट्टोक्तप्रामाण्यलक्षणाक्रान्ततया प्रामाण्यं तया च क्षणिकत्वं बाधित
मिति पूर्वपक्षः। १९७ “ यथालूनपुनर्जात" इत्यादि सप्त
दशपद्येन प्रत्यभिज्ञाया अप्रामाण्यं व्य
वस्थाप्य उक्तपूर्वपक्षापाकरणम् । १३. ५ १९८ विनाशस्य सहेतुकत्वेन तद्विलम्बाद्वि
नाशविलम्बतो घटपटादीनां कियत्कालस्थायित्वतो न क्षणिकत्वमिति प्रश्नस्य विनाशस्य निर्हेतुकत्वव्यवस्थापनेनापा
करणं विस्तरतः। १९९ भ्रान्तिकारणविगमादन्ते प्रत्यक्षतः क्षण
क्षयनिश्चय इति निगमनम्। १४२ ४ २०० द्रव्यार्थिकस्यावान्तरभेदवत्पर्यायार्थिक
स्यापि अवान्तरभेदा बहवः, तत्र एव. म्भूतस्यैव शुद्धपर्यायार्थिकत्वे ऋजुसूत्रस्यामिमतं तदनुपपन्नमिति प्रश्नस्य
परिभाषाश्रयणेन प्रतिविधानम् । १४२ ५ २०१ द्रव्यार्थिकपर्यायार्थिकयोर्जात्या शुद्ध
त्वाशुद्धत्वैकान्तोन किन्त्वपेक्षया इत्यत्र "दव्वं पज्जवविउअं" इत्यादि सम्मतिगाथापञ्चकं द्रव्याथिकनये परिणा
मोऽन्यादृशः तदन्यश्च पर्यायनये सः। १४३६ २०२ "जीवो गुणपडिवन्नो" इति गाथा
व्याख्याने भाष्यकृता एकैकनयस्येतरासमानविषयकत्वध्रौव्योद्भावनपूर्वकं भिनाभिन्नद्रव्यपर्यायोभयग्राहकनयद्वयवादिव्याख्यातृमतं कथं निरस्तमित्या
शङ्कय तत्प्रतिविधानं दर्शितम् । १४५ १ २०३ " तार्किकाणां त्रयो मेदाः" इत्यष्टा
दशपद्येन वादिसिद्धसेनमते नैगमसङ्ग्रहव्यवहारा द्रव्यार्थिका अन्ये पर्यायाथिकाः, सैद्धान्तिकमते नैगम-सङ्ग्रहव्यवहारर्जुसूत्रा द्रव्याथिका अन्ये पर्यायार्थिका इति ।

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 ... 496