Book Title: Nayopdesh
Author(s): Vijaylavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir

View full book text
Previous | Next

Page 20
________________ STET:, विषयः, २०४ अत्र सैद्धान्तिकानां तार्किकाणां च म तभेदयोः समर्थनम् । २०५ " नैगमः सङ्ग्रहचैव " इति एकोनविंशतितमपद्येन नैगमसङ्ग्रहव्यवहारर्जुसूत्र शब्दसमभिरुदैवम्भूतमेदेन नयानां सप्तविधत्वमुपदर्शितम् । २०६ ' निगमेषु भवो बोधो ' इति विंशतितमपद्येन नैगमलक्षण प्रदर्शनम् । २०७ ' तत्प्रसिद्धिश्च' इत्येकविंशतितमपद्येन लोकप्रसिद्धेः सामान्यविशेषाद्युभयाश्रितवं निष्टङ्कितम् । नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । अङ्काः, विषयः, २१८ " दह्यते गिरिरध्वासौ " इति षड्डिशतितमपद्येन व्यवहारस्योपचार बाहु २०८ जातिघटितं नैगमलक्षणमुक्तम् तत्र दु र्नयस्वाद्याशङ्काऽपाकृता । २०९ जातिघटितनैगमलक्षणप्रकाराणां समन्वयोऽतिव्याप्त्यादिदोष परिहाराय तदुप २१० स्कारश्च कृतः । 'सङ्ग्रहः सङ्गृहीतस्य " इति द्वाविं शतितमपद्येन सङ्ग्रहलक्षणमुक्तम् । २११ अव्याप्तिनिरासाय पद्यो कलक्षणपरिस्करणं, तत्र ' संगहिय' इति सूत्रस्वारस्यम् । पृष्ठम्, २१२ सम्प्रहस्य लक्षणान्तरं तत्राव्याप्तिनि• रासः, तत्त्वार्थमाष्यानुगमनश्च । २१३ सप्रहस्य सामान्यमात्राभ्युपगन्तृत्वमुपपादितम् । . १४८ * १४९ ५ १४९ पङ्किः १५० १५० ९ १ १५० १६ १५१ ६ १५१ १० १५१ २ १६२ ७ २१४ एक-द्वि-त्रि- चतुः - पञ्च' इति त्रयोविंशतितमपद्येन सम्प्रहस्य सामान्यविशेषाभ्यां भेदाभ्यां जीवगोचराः सङ्ग्रह प्रकाराः सिद्धान्तोक्ता भाविताः । १५१ २१५ “ उपचाराविशेषाश्च" इति चतुर्विशतितमपद्येन नैगमव्यवहारेष्टोपचारविशेषानभ्युपगन्तृत्वं सम्प्रहस्य दर्शितम् । २१६ ' उपचारेण बहुलो' इति पञ्चविंशति तमपद्येन व्यवहारलक्षणं दर्शितम् । १५४ S २१७ पद्योकं तत्त्वार्थसम्मतम् निर्युक्तयनु सारि लक्षणान्तरमावेदितम् । ८ १५४ २ १५४ १४ ल्यमुक्तम् । " विस्तृतार्थो विशेषस्य " इति सप्त विंशतितमपद्येनास्य विस्तृतार्थत्वलौकिकसमत्वे उपपादिते । २२० " पञ्चवर्णाभिलापेsपि " अष्टाविंशतितमपद्येन पञ्चवर्णो भ्रमर इति वाक्यजबोधे कृष्णोत्तरवर्णविषयता न व्यावहारिकीति समर्थितम् । " भावत्वे वर्त्तमानत्व " इत्येको नत्रिशत्तमपद्येन ऋजुसूत्र लक्षणं युक्तं तत्र शब्दाद्विशेषोग्निर्युक्तितत्त्वार्थ संवादोऽस्य २१९ २२१ २२२ पृष्ठम्, 66 २२३ “पलालं न दहत्यग्निः " इति प्राचीनपद्यमुक्तार्थसंवादि दर्शितम् । २२४ जुसूनये क्रियाकाल - निष्ठाकाल्योरभेदे कृतकरणा परिसमात्याशङ्का प्रतिक्षिप्ता । १५६ २२५ क्रियमाणः कृत एवेत्युपगमे चक्रभ्रम. णाद्युपलक्षितदीर्घ क्रियाकालैः घटदर्शन • माशय प्रतिक्षिप्तम् । २२६ तत्र " पइसमयकज्ज कोडी " इति भाव्यवचनसंवादः । २२७ कृतस्यैव करणे क्रियावैफल्याशङ्काऽपाकृता, शङ्कान्तराणि प्रतिक्षिप्तानि, सामीसमयस्य कार्यव्याप्यत्वं व्यवस्थापितम् । २२८ पर्यायनयविचारे कार्यक्षणेषु कारणक्षणानामव्यवहितपूर्ववर्तितयोकस्य हैतुत्वस्यात्र सहवृत्तितया हेतुत्वे विरोध इत्याशङ्का प्रतिविद्दिता । व्यवहारतो मन्तव्यविशेषोपदर्शनश्च । १५९ ३ 'इष्यतेऽनेन " इति त्रिंशत्तमपद्येन क्रियानिष्ठा काल सम्बन्धिद्रव्याभावादेकश्रावस्थान्तरसमागमो नास्याभीष्ट इति विशेष उपदर्शितः । १५६ ११ १६० ११ १५८ ४ पङ्क्तिः १६१ १ १६२ १६० १३ १६२ ५ ३ 9 १६२ ९ १६४ १

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 ... 496