________________
STET:,
विषयः,
२०४ अत्र सैद्धान्तिकानां तार्किकाणां च म तभेदयोः समर्थनम् ।
२०५ " नैगमः सङ्ग्रहचैव " इति एकोनविंशतितमपद्येन नैगमसङ्ग्रहव्यवहारर्जुसूत्र शब्दसमभिरुदैवम्भूतमेदेन नयानां सप्तविधत्वमुपदर्शितम् ।
२०६ ' निगमेषु भवो बोधो ' इति विंशतितमपद्येन नैगमलक्षण प्रदर्शनम् ।
२०७ ' तत्प्रसिद्धिश्च' इत्येकविंशतितमपद्येन लोकप्रसिद्धेः सामान्यविशेषाद्युभयाश्रितवं निष्टङ्कितम् ।
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
अङ्काः,
विषयः,
२१८ " दह्यते गिरिरध्वासौ " इति षड्डिशतितमपद्येन व्यवहारस्योपचार बाहु
२०८ जातिघटितं नैगमलक्षणमुक्तम् तत्र दु र्नयस्वाद्याशङ्काऽपाकृता ।
२०९ जातिघटितनैगमलक्षणप्रकाराणां समन्वयोऽतिव्याप्त्यादिदोष परिहाराय तदुप
२१०
स्कारश्च कृतः । 'सङ्ग्रहः सङ्गृहीतस्य " इति द्वाविं शतितमपद्येन सङ्ग्रहलक्षणमुक्तम् । २११ अव्याप्तिनिरासाय पद्यो कलक्षणपरिस्करणं, तत्र ' संगहिय' इति सूत्रस्वारस्यम् ।
पृष्ठम्,
२१२ सम्प्रहस्य लक्षणान्तरं तत्राव्याप्तिनि• रासः, तत्त्वार्थमाष्यानुगमनश्च ।
२१३ सप्रहस्य सामान्यमात्राभ्युपगन्तृत्वमुपपादितम् ।
.
१४८ *
१४९ ५
१४९
पङ्किः
१५०
१५०
९
१
१५० १६
१५१ ६
१५१ १०
१५१ २
१६२ ७
२१४ एक-द्वि-त्रि- चतुः - पञ्च' इति त्रयोविंशतितमपद्येन सम्प्रहस्य सामान्यविशेषाभ्यां भेदाभ्यां जीवगोचराः सङ्ग्रह प्रकाराः सिद्धान्तोक्ता भाविताः । १५१ २१५ “ उपचाराविशेषाश्च" इति चतुर्विशतितमपद्येन नैगमव्यवहारेष्टोपचारविशेषानभ्युपगन्तृत्वं सम्प्रहस्य दर्शितम् ।
२१६ ' उपचारेण बहुलो' इति पञ्चविंशति
तमपद्येन व्यवहारलक्षणं दर्शितम् । १५४ S २१७ पद्योकं तत्त्वार्थसम्मतम् निर्युक्तयनु
सारि लक्षणान्तरमावेदितम् ।
८
१५४ २
१५४ १४
ल्यमुक्तम् । " विस्तृतार्थो विशेषस्य " इति सप्त विंशतितमपद्येनास्य विस्तृतार्थत्वलौकिकसमत्वे उपपादिते ।
२२० " पञ्चवर्णाभिलापेsपि " अष्टाविंशतितमपद्येन पञ्चवर्णो भ्रमर इति वाक्यजबोधे कृष्णोत्तरवर्णविषयता न व्यावहारिकीति समर्थितम् ।
" भावत्वे वर्त्तमानत्व " इत्येको नत्रिशत्तमपद्येन ऋजुसूत्र लक्षणं युक्तं तत्र शब्दाद्विशेषोग्निर्युक्तितत्त्वार्थ संवादोऽस्य
२१९
२२१
२२२
पृष्ठम्,
66
२२३ “पलालं न दहत्यग्निः " इति प्राचीनपद्यमुक्तार्थसंवादि दर्शितम् ।
२२४ जुसूनये क्रियाकाल - निष्ठाकाल्योरभेदे कृतकरणा परिसमात्याशङ्का प्रतिक्षिप्ता ।
१५६
२२५ क्रियमाणः कृत एवेत्युपगमे चक्रभ्रम. णाद्युपलक्षितदीर्घ क्रियाकालैः घटदर्शन • माशय प्रतिक्षिप्तम् ।
२२६ तत्र " पइसमयकज्ज कोडी " इति भाव्यवचनसंवादः । २२७ कृतस्यैव करणे क्रियावैफल्याशङ्काऽपाकृता, शङ्कान्तराणि प्रतिक्षिप्तानि, सामीसमयस्य कार्यव्याप्यत्वं व्यवस्थापितम् । २२८ पर्यायनयविचारे कार्यक्षणेषु कारणक्षणानामव्यवहितपूर्ववर्तितयोकस्य हैतुत्वस्यात्र सहवृत्तितया हेतुत्वे विरोध इत्याशङ्का प्रतिविद्दिता ।
व्यवहारतो मन्तव्यविशेषोपदर्शनश्च । १५९ ३ 'इष्यतेऽनेन " इति त्रिंशत्तमपद्येन क्रियानिष्ठा काल सम्बन्धिद्रव्याभावादेकश्रावस्थान्तरसमागमो नास्याभीष्ट इति विशेष उपदर्शितः ।
१५६ ११
१६०
११
१५८ ४
पङ्क्तिः
१६१
१
१६२
१६० १३
१६२
५
३
9
१६२ ९
१६४ १