Book Title: Nayopdesh
Author(s): Vijaylavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यो समलतो नयोपदेशः ।
अङ्काः, विषयः, पृष्ठम् , पतिः । १६० विशिष्टपर्याप्तप्रकारतकान्तपक्षे तथा
भूतानेकप्रकारतास्वीकारापत्तिदोषतोऽयुक्तत्वं भावितम् ।
१०८ ४ १६१ क्षयोपशमविशेषजन्यतावच्छेदकसमनि
यतानेकविषयतास्वीकरणस्य न्याय्यत्वं, प्राह्यस्येव ग्राहकस्य चित्रस्वभावस्यापेक्षया विवेचनस्य शक्यत्वम् , अखण्डविषयताविशेषसाधनम्, व्यवहारो
च्छेदपरिहरणं च निगमितम् । ११० १ १६२ विशिष्टवैशिष्टयबोधविचारफलं पद्याभ्या
मुपदर्शितम् । १६३ पद्यद्वयार्थस्य स्पष्टीकरणम् । ११ २८ १६४ एकानेकरूपा नयप्रमाणप्रतिपत्तय इत्यु
पसंहारः। १६५ नयस्य संशयसमुच्चयभ्रमप्रमावलक्ष____ण्योपदर्शकमष्टमं पद्यम् ।
११३३ १६६ एककोटिकज्ञानरूपस्य नयस्य संशयत्व.
समुच्चयत्वे न प्राप्ते इति तनिषेधनं
कथं सङ्गतिमेतीत्याशङ्कोद्धरणम् । ११३ २३ १६७ नये संशयत्वप्रतिषेधानुमानप्रयोग उप
दर्शितः। १६८ संशयसमुच्चययोरुभयकोटिकत्वाऽविशे
षेऽपि प्रकारगततया विरोधाविरोधमानाभ्यां विशेष इत्येकं मतम्, .. संशये प्रकारताद्वयनिरूपितका विशेष्यता, समुच्चये तु विशेष्यताभेद इति मतान्तरम् ।
११४ १ १६९ भेदाभेदवादे निरुक्तविशेषः सङ्गतो नै
कान्तवादे इति मूलाभिप्रेतस्य सम्य
गुपपादनमवतरणादिना। १७. 'नयो यथार्थत्वाद् विभ्रमो न, अपूर्ण.
त्वात् प्रमा न' इत्यस्य विवरणम् । ११४ ३ १७१ अलौकिकप्रामाण्यनिषेधो नये, लौकि
कप्रामाण्यं तत्रास्त्येवेति न व्यवहारविरोधः।
११५ २ ।
अङ्काः विषयः, पृष्ठम्, पतिः १७२ नयस्य संशयादिचतुष्टयवलक्षण्यं न
स्वमनीषाविजृम्भितं किन्तु तत्त्वार्थभाष्यसम्मतमिति तत्त्वार्थभाष्यप्रन्थो
दृङ्कनम् । १७४ भाष्यग्रन्थार्थस्पष्टीकरणम् । ११५ ३३ १७५ भाष्ये निदर्शनत्रयोपादनप्रयोजनं मलकारेणाविष्कृतम् ।
११६ ५ १७६ सत्त्वादिभिर्धमैरेकत्वाद्यध्यवसायानामुपपादनम्।
११६ २० १७७ अत्र "त्रिमिनिदर्शनैः" इत्यादि म्लप्रन्थार्थस्पष्टीकरणम्।
११६ २८ १७८ लौकिकदृष्टान्तेन नयस्य प्रमाणाप्रमा
णोभयवैलक्षण्यसमर्थक नवमं पद्यम्। ११७ २ १७९ स्वार्थे सत्यत्वमपि नयानां स्वप्रति
पक्षभूतनयेनाप्रामाण्यशङ्काकवलितत्वानैकान्तत इति सम्मतौ दृष्टम् , इति उपदर्शकं दशमं पद्यम् ।
११७ ८ १८. सम्वादस्वरूपा "णिययवयणिज्ज सच्चा" इति गाथोल्लिखिता।
११८ १ १८१ नयप्रन्थे सम्मत्यादौ बौद्धादिदर्शनपरि
प्रहेण नैयायिकादिदर्शनखण्खने बौद्धादिदर्शनपरिग्रहे मिथ्यात्वाशङ्कोन्मूलक
मेकादशपद्यम्। १८२ रत्नप्रभायां रत्नबुद्धेः फलतः प्रामा
ण्यवहुर्नयान्तरपरिग्रहस्यापि फलतः प्रामाण्यम् ।
११८ १ १८३ शुद्धपर्यायादिवस्तुप्राप्त्या फलतो न
मिथ्यारूपा बौद्धादिनयपरिप्रहा इति मूलस्य स्पष्टीकरणम् ।
११८ १९ १८४ द्रव्यार्थिक-पर्यायार्थिक-भेदेन सोपतो
नयस्य द्वैविध्यम्, द्रव्यार्थिकमते द्रव्यमेव तत्त्वं न तद्भिनमित्येतत् प्रतिपादकं द्वादशपद्यम् ।
११९ २ १८५ उकप्रकारेण सोपतो नयद्वैविध्यप्रति
पादिका सम्मतिगाथोल्लिखिता। ११९ .

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 ... 496