________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यो समलतो नयोपदेशः ।
अङ्काः, विषयः, पृष्ठम् , पतिः । १६० विशिष्टपर्याप्तप्रकारतकान्तपक्षे तथा
भूतानेकप्रकारतास्वीकारापत्तिदोषतोऽयुक्तत्वं भावितम् ।
१०८ ४ १६१ क्षयोपशमविशेषजन्यतावच्छेदकसमनि
यतानेकविषयतास्वीकरणस्य न्याय्यत्वं, प्राह्यस्येव ग्राहकस्य चित्रस्वभावस्यापेक्षया विवेचनस्य शक्यत्वम् , अखण्डविषयताविशेषसाधनम्, व्यवहारो
च्छेदपरिहरणं च निगमितम् । ११० १ १६२ विशिष्टवैशिष्टयबोधविचारफलं पद्याभ्या
मुपदर्शितम् । १६३ पद्यद्वयार्थस्य स्पष्टीकरणम् । ११ २८ १६४ एकानेकरूपा नयप्रमाणप्रतिपत्तय इत्यु
पसंहारः। १६५ नयस्य संशयसमुच्चयभ्रमप्रमावलक्ष____ण्योपदर्शकमष्टमं पद्यम् ।
११३३ १६६ एककोटिकज्ञानरूपस्य नयस्य संशयत्व.
समुच्चयत्वे न प्राप्ते इति तनिषेधनं
कथं सङ्गतिमेतीत्याशङ्कोद्धरणम् । ११३ २३ १६७ नये संशयत्वप्रतिषेधानुमानप्रयोग उप
दर्शितः। १६८ संशयसमुच्चययोरुभयकोटिकत्वाऽविशे
षेऽपि प्रकारगततया विरोधाविरोधमानाभ्यां विशेष इत्येकं मतम्, .. संशये प्रकारताद्वयनिरूपितका विशेष्यता, समुच्चये तु विशेष्यताभेद इति मतान्तरम् ।
११४ १ १६९ भेदाभेदवादे निरुक्तविशेषः सङ्गतो नै
कान्तवादे इति मूलाभिप्रेतस्य सम्य
गुपपादनमवतरणादिना। १७. 'नयो यथार्थत्वाद् विभ्रमो न, अपूर्ण.
त्वात् प्रमा न' इत्यस्य विवरणम् । ११४ ३ १७१ अलौकिकप्रामाण्यनिषेधो नये, लौकि
कप्रामाण्यं तत्रास्त्येवेति न व्यवहारविरोधः।
११५ २ ।
अङ्काः विषयः, पृष्ठम्, पतिः १७२ नयस्य संशयादिचतुष्टयवलक्षण्यं न
स्वमनीषाविजृम्भितं किन्तु तत्त्वार्थभाष्यसम्मतमिति तत्त्वार्थभाष्यप्रन्थो
दृङ्कनम् । १७४ भाष्यग्रन्थार्थस्पष्टीकरणम् । ११५ ३३ १७५ भाष्ये निदर्शनत्रयोपादनप्रयोजनं मलकारेणाविष्कृतम् ।
११६ ५ १७६ सत्त्वादिभिर्धमैरेकत्वाद्यध्यवसायानामुपपादनम्।
११६ २० १७७ अत्र "त्रिमिनिदर्शनैः" इत्यादि म्लप्रन्थार्थस्पष्टीकरणम्।
११६ २८ १७८ लौकिकदृष्टान्तेन नयस्य प्रमाणाप्रमा
णोभयवैलक्षण्यसमर्थक नवमं पद्यम्। ११७ २ १७९ स्वार्थे सत्यत्वमपि नयानां स्वप्रति
पक्षभूतनयेनाप्रामाण्यशङ्काकवलितत्वानैकान्तत इति सम्मतौ दृष्टम् , इति उपदर्शकं दशमं पद्यम् ।
११७ ८ १८. सम्वादस्वरूपा "णिययवयणिज्ज सच्चा" इति गाथोल्लिखिता।
११८ १ १८१ नयप्रन्थे सम्मत्यादौ बौद्धादिदर्शनपरि
प्रहेण नैयायिकादिदर्शनखण्खने बौद्धादिदर्शनपरिग्रहे मिथ्यात्वाशङ्कोन्मूलक
मेकादशपद्यम्। १८२ रत्नप्रभायां रत्नबुद्धेः फलतः प्रामा
ण्यवहुर्नयान्तरपरिग्रहस्यापि फलतः प्रामाण्यम् ।
११८ १ १८३ शुद्धपर्यायादिवस्तुप्राप्त्या फलतो न
मिथ्यारूपा बौद्धादिनयपरिप्रहा इति मूलस्य स्पष्टीकरणम् ।
११८ १९ १८४ द्रव्यार्थिक-पर्यायार्थिक-भेदेन सोपतो
नयस्य द्वैविध्यम्, द्रव्यार्थिकमते द्रव्यमेव तत्त्वं न तद्भिनमित्येतत् प्रतिपादकं द्वादशपद्यम् ।
११९ २ १८५ उकप्रकारेण सोपतो नयद्वैविध्यप्रति
पादिका सम्मतिगाथोल्लिखिता। ११९ .