Book Title: Nayopdesh
Author(s): Vijaylavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
पृष्ठम्, पङ्किः
विषयः,
अड्डाः, १३२ विशेष्ये विशेषणमिति रीत्या विषयिताया अनुमितिप्रवृत्त्यादिजनकतावच्छे
aeli,
विषयः,
१२३ विशेष्ये विशेषणमितिरील्या विशिष्ट
वैशिष्ट्यबोधाभ्युपगमे रक्तदण्डवान् पुरुषः इति वाक्यात् दण्डो रक्तो नवेति संशयानन्तरं तथाऽन्वयबोधापत्तिरितिप्रश्नः । १२३ उक्तप्रश्नप्रतिविधानम् उक्तसंशयानन्तरमुक्तवाक्याद् विशेष्ये विशेषण. मिति रीव्या बोध इष्ट एव तदनन्तरं विशिष्टस्य वैशिष्ट्यमितिरीत्या बोधः । १२४ अन्वयबोधवदुक्तसंशयानन्तरं तथा प्रत्यक्षबोधोऽपि जायते । १२५ घटघटत्वयोः निर्विकल्पक ज्ञानानन्तरं घटवद्भूतलमिति ज्ञानं विशेष्ये विशेषणमितिरीत्या अभ्युपगच्छतोः मतमुपन्यस्य दूषितम् ।
१२६ एतन्मतखण्डन कर्त्रभिप्रायोपवर्णने नैत
--न्मतखण्डनावतरणम् । १२७ घटवद्भूतलमिति ज्ञानीय घटनिष्ठप्रकारताया घटत्वाद्यवच्छिन्नत्वावश्यम्भावे सति तद्धियो विशिष्ट वैशिष्ट्य धीत्वमेव इत्यादि प्रपचितम् ।
१२८ तेन सप्रकारकज्ञानमेवोपनायकमित्यारभ्य निरस्तमित्यन्तस्य मूलस्य स्पष्टीकरणम् ।
८२ २०
१२९ स प्रकारकज्ञानमेवोपनायकं तस्य च कार्यतावच्छेदकं लौकिकविषयताशून्यतद्विषयक ज्ञान त्यापेक्षया लाघवाद् वि शिष्टवैशिष्टपाख्य विषयताशालिप्रत्यक्षत्वमेवेत्यस्य खण्डने हेतुरुप्रदर्शितः । ८३ R १३० दण्डो रक्को न वा इति संशयानन्तरं
विशेष्ये विशेषणमिति रीत्या रक्तदण्डवान् पुरुष इत्यन्ययोयोपगमे तथैव " अभावो दण्डीयो नवे "ति संशयानन्तरं दण्डाभाववदितिधीः स्यादित्याशङ्काया अपाकरणम् । १३१ साम्प्रदायिकमतानुसारेण विशिष्टवै
शिष्टयबुद्धित्वस्य लक्षणम् ।
८१ १
८१ ३
८१ ४
८ ५
८१ ३०
८२
१
८३ ४
૨૪ ६
पृष्ठम्, पङ्किः
दकत्वाभ्युपगन्तृप्राचीनमत खण्डनम् । १३३ विशिष्टवैशिष्ट्यविषयताकबुद्धित्वमेवानुमित्यादिजनकतावच्छेदकमिति निगमि
तम् ।
१३४ विशिष्ट पर्याप्तप्रकारताकवाक्यजबुद्धित्वं विशिष्टवैशिष्ट्य बुद्धित्वमित्यस्य निराकरणम् ।
१३५ परामर्शदीधितौ खण्डशो निरुक्तेरानर्थक्यापादनेन वैज्ञानिक वैशिष्ट्याभ्युपगमेन " लोहितवह्निमान् " इत्यादौ वि शिष्टवैशिष्ट्यबोधापादनस्य मथुरानाथसम्मतस्य निराकरणम् तत्र हेत्वन्त रोपदर्शनम् च । १३६ मथुरा नाथोक्त्यर्थ स्पष्टीकरणम् । १३७ विशेषणतावच्छेदकप्रकारक संशयदशाया
मननुभूयमानस्यापि विशिष्टवैशिष्ट्यबोधस्याभ्युपगमे विशेषण ज्ञानद्वयादेव तादृशबोधोपपत्तिरिति पक्षधर मिश्रमतसाम्राज्यापत्तिर्दर्शिता, तादृशबोधे विशेषणतावच्छेदकप्रकारकनिश्चयस्य कारणत्वे तन्मतनिराकरणम् ।
१३८ मूल - प्रन्थकारेण प्रकारान्तरेण विशिष्ट वैशिष्ट्यबुद्धित्वं निश्चय दीधितिकृतां खण्डशो निरुक्तेव्यर्थत्वं तत्र गौरवं च । १३९ एतत्स्पष्टीकरणं टीकायाम् । १४० दण्डो रक्त इति निर्णयस्य रक्तत्वदण्डत्वोभयधर्मावच्छिन्नप्रकार ताकत्वं जन्यतावच्छेदकमित्युपगमे दोषाशङ्का प्रतिविधानादिकं बहु विस्तृतम् । १४१ संस्कारव्यावृत्तज्ञानेच्छाकृतिवृत्तिजातिविशेषं कल्पयित्वा विशेषणतावच्छेदकप्रकारकविजातीयगुणत्वेन हेतुत्वं तज्जन्यतावच्छेदकं च विशिष्टवैशिष्ट्यानुभवत्वमिति बहूनां विदुषां मतम् । ९२ ४
८५ ર
७
८५ ४
८५ ६ ८५ २७
८६ ३
८६ ७
८६ ३९
८८ २

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 496