________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
पृष्ठम्, पङ्किः
विषयः,
अड्डाः, १३२ विशेष्ये विशेषणमिति रीत्या विषयिताया अनुमितिप्रवृत्त्यादिजनकतावच्छे
aeli,
विषयः,
१२३ विशेष्ये विशेषणमितिरील्या विशिष्ट
वैशिष्ट्यबोधाभ्युपगमे रक्तदण्डवान् पुरुषः इति वाक्यात् दण्डो रक्तो नवेति संशयानन्तरं तथाऽन्वयबोधापत्तिरितिप्रश्नः । १२३ उक्तप्रश्नप्रतिविधानम् उक्तसंशयानन्तरमुक्तवाक्याद् विशेष्ये विशेषण. मिति रीव्या बोध इष्ट एव तदनन्तरं विशिष्टस्य वैशिष्ट्यमितिरीत्या बोधः । १२४ अन्वयबोधवदुक्तसंशयानन्तरं तथा प्रत्यक्षबोधोऽपि जायते । १२५ घटघटत्वयोः निर्विकल्पक ज्ञानानन्तरं घटवद्भूतलमिति ज्ञानं विशेष्ये विशेषणमितिरीत्या अभ्युपगच्छतोः मतमुपन्यस्य दूषितम् ।
१२६ एतन्मतखण्डन कर्त्रभिप्रायोपवर्णने नैत
--न्मतखण्डनावतरणम् । १२७ घटवद्भूतलमिति ज्ञानीय घटनिष्ठप्रकारताया घटत्वाद्यवच्छिन्नत्वावश्यम्भावे सति तद्धियो विशिष्ट वैशिष्ट्य धीत्वमेव इत्यादि प्रपचितम् ।
१२८ तेन सप्रकारकज्ञानमेवोपनायकमित्यारभ्य निरस्तमित्यन्तस्य मूलस्य स्पष्टीकरणम् ।
८२ २०
१२९ स प्रकारकज्ञानमेवोपनायकं तस्य च कार्यतावच्छेदकं लौकिकविषयताशून्यतद्विषयक ज्ञान त्यापेक्षया लाघवाद् वि शिष्टवैशिष्टपाख्य विषयताशालिप्रत्यक्षत्वमेवेत्यस्य खण्डने हेतुरुप्रदर्शितः । ८३ R १३० दण्डो रक्को न वा इति संशयानन्तरं
विशेष्ये विशेषणमिति रीत्या रक्तदण्डवान् पुरुष इत्यन्ययोयोपगमे तथैव " अभावो दण्डीयो नवे "ति संशयानन्तरं दण्डाभाववदितिधीः स्यादित्याशङ्काया अपाकरणम् । १३१ साम्प्रदायिकमतानुसारेण विशिष्टवै
शिष्टयबुद्धित्वस्य लक्षणम् ।
८१ १
८१ ३
८१ ४
८ ५
८१ ३०
८२
१
८३ ४
૨૪ ६
पृष्ठम्, पङ्किः
दकत्वाभ्युपगन्तृप्राचीनमत खण्डनम् । १३३ विशिष्टवैशिष्ट्यविषयताकबुद्धित्वमेवानुमित्यादिजनकतावच्छेदकमिति निगमि
तम् ।
१३४ विशिष्ट पर्याप्तप्रकारताकवाक्यजबुद्धित्वं विशिष्टवैशिष्ट्य बुद्धित्वमित्यस्य निराकरणम् ।
१३५ परामर्शदीधितौ खण्डशो निरुक्तेरानर्थक्यापादनेन वैज्ञानिक वैशिष्ट्याभ्युपगमेन " लोहितवह्निमान् " इत्यादौ वि शिष्टवैशिष्ट्यबोधापादनस्य मथुरानाथसम्मतस्य निराकरणम् तत्र हेत्वन्त रोपदर्शनम् च । १३६ मथुरा नाथोक्त्यर्थ स्पष्टीकरणम् । १३७ विशेषणतावच्छेदकप्रकारक संशयदशाया
मननुभूयमानस्यापि विशिष्टवैशिष्ट्यबोधस्याभ्युपगमे विशेषण ज्ञानद्वयादेव तादृशबोधोपपत्तिरिति पक्षधर मिश्रमतसाम्राज्यापत्तिर्दर्शिता, तादृशबोधे विशेषणतावच्छेदकप्रकारकनिश्चयस्य कारणत्वे तन्मतनिराकरणम् ।
१३८ मूल - प्रन्थकारेण प्रकारान्तरेण विशिष्ट वैशिष्ट्यबुद्धित्वं निश्चय दीधितिकृतां खण्डशो निरुक्तेव्यर्थत्वं तत्र गौरवं च । १३९ एतत्स्पष्टीकरणं टीकायाम् । १४० दण्डो रक्त इति निर्णयस्य रक्तत्वदण्डत्वोभयधर्मावच्छिन्नप्रकार ताकत्वं जन्यतावच्छेदकमित्युपगमे दोषाशङ्का प्रतिविधानादिकं बहु विस्तृतम् । १४१ संस्कारव्यावृत्तज्ञानेच्छाकृतिवृत्तिजातिविशेषं कल्पयित्वा विशेषणतावच्छेदकप्रकारकविजातीयगुणत्वेन हेतुत्वं तज्जन्यतावच्छेदकं च विशिष्टवैशिष्ट्यानुभवत्वमिति बहूनां विदुषां मतम् । ९२ ४
८५ ર
७
८५ ४
८५ ६ ८५ २७
८६ ३
८६ ७
८६ ३९
८८ २