Book Title: Nayopdesh
Author(s): Vijaylavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________
नयामृततरङ्गिणी तरङ्गिणीतरणिभ्यां समलहतो नयोपदेशः ।
-
-
अकाः, विषयः, पृष्ठम् , पक्तिः । __ अवाः, विषयः, पृष्ठम् , पतिः १०५ फलबलेन वैजात्यकल्पनया तेजःसंयोग
११४ " तत्र त्र्यणुकचित्रं चक्षुषा न गृह्यते" मात्रजन्ये पाकरूपोमयजन्ये रूपमात्र.
इत्याचार्यवचनसम्वादः, प्रन्थकृदापाजातिरिके वा विजातीयचित्रे विजा
दितदोषपरिहरणं प्रकारान्तरेण कुर्वतीयतेजःसंयोगादेः हेतुत्वोद्भावनम् । ६१ १
तोऽन्यस्याशड्डा नेयायिकेनापाकृता। ७२ १ ०६ नव्यनैयायिकप्रकाण्डशिरोमणिभट्टाचार्य
११५ उक्तनेयायिकाशवाऽपाकरणम्। ७२ ७ मतानुसारिणां चित्रपटे अव्याप्य
११६ अवयवगतोत्कृष्टापकृष्टाभ्यामपि चित्रस्म वृत्तिनानानीलपीतादिरूपाभ्युपगमः ए
सम्भवेन नीलेतररूपादिषदकस्यैव चि. करूपमितिप्रतीतेः समूहकत्वविषय
त्ररूपे हेतुत्वमित्यतो न निर्वाहः, • कत्वं, सविषयावृत्तिव्याप्यवृत्तिवृत्तिजा.
उत्कर्षापकर्षाश्च विचार्यमाणा अनन्ता तेरव्याप्यवृत्तिवृत्तित्वविरोधस्याप्रामाणि
एवेत्यत्र सिद्धसिद्धसेनदिवाकरगाथासकत्वम् " लोहितो यस्तु" इत्यादि
म्वादकतयाऽभिहिता व्याख्याता च। ७३ १० स्मृतिवचनोपष्टम्भकत्वं च।।
११७ नव्याभिमताव्याप्यवृत्तिरूपपक्षेऽपि भ७ अव्याप्यवृत्तिनीलादिनानारूपाभ्युपगमे
वयवगतोत्कृष्टाभ्यामवयविनि तयोरवप्रतिबन्ध्य प्रतिबन्धकभावकल्पना
च्छिन्नयोः अवच्छिन्नस्य नीलस्योत्पत्तिगौरवाशङ्का प्राचीनाभिमतामुत्थाप्य प
प्रसञ्जनम् , तत्र नैयायिकप्रतिविधानलवीकृस्य च नवीनामिमतं तत्प्रतिवि.
माशय प्रतिक्षिप्तम् ।
७५ १ धानं नवीमाभिमतं विस्तरत उपपाद्य
११८ अनेकवर्णविशिष्ट द्रव्यपरिणामाभ्युगमदर्शितम् ।
स्यावश्यकत्वेन अव्याप्यवृत्तिनीलादिक१०८ प्राचीनमतानुयायिना कृतं नवीनमत
स्पेन प्राहकान्तरकल्पनमन्यथोपपत्ते___ खण्डनमुपपाद्य विस्तरतः प्रपश्चितम् । ६४ ५
रिति नव्यकल्पनाऽपाकृता।
७५ ७ १०९ चित्ररूपाभ्युगन्तृप्राचीनमतमेव प्रका
१३९ यथा रूपस्यैकानेकरूपतया चित्रत्वं तथा रान्तरेण उपपादयतां केषाञ्चित् मत
अखिलस्यैव ग्राह्यप्राहकस्वरूपवस्तुनः माविर्भावितम् ।
चित्रत्वमुपसंहृतम्, तत्र ज्ञानेऽखण्डा११. प्राचीनमत एव किञ्चित् कार्यकारण
कारसखण्डाकारादिबहुविधविषयताभाभावादिवैलक्षण्यमाश्रयता मतत्रिकं क.
वतः चित्रत्वं तत्रागमसम्वादश्च । ७७ १० मेण उदृङ्कितम् । १११ चित्ररूपाभ्युगमपक्ष एव किश्चिद् वै
१२० सप्तनयात्मक महावाक्यार्थजज्ञाने प्रलक्षण्यमुररीकुर्वतामुच्छृङ्खलानां मतं प्र
माणनयविषयत्वादीनां बहूनामनुभवकटीकृतम् ।
सिद्धत्वम्। ११२ चित्ररूपे नानाविधोपदर्शितनैयायिक
नैयायिकानां मते विशिष्टवैशिष्ट्यबुद्धिमतं अन्यकृता जैनसिद्धान्तावलम्बिमा
चातुर्विध्य-तत्कारणोपदर्शनम् मूलोपअपाकृतम्, तत्र सम्मतिटीकाकृवचन
पदर्शिताशेषस्फुटीकरणं व्याख्यायाम्। ८ ६ सम्बादप्रदर्शनम् ।
१२२ विशेष्ये विशेषणमितिरीत्या बुद्धित्वस्य ११३ शुक्लरूपादिव्यतिरिक्तचित्ररूपाभ्युपगमे
लक्षणं, तत्रातिप्रसङ्गभावः, विशेष्ये प्रन्थकृतापादितस्य शुक्लावयवाच्छेद
विशेषणमितिरीत्या ज्ञानीयविषयतायाः नापि चक्षुःसनिकर्षेण चित्रोपलम्भस्य
समूहालम्बनव्यावृत्तत्वं व्यवस्थापितम् , परिहारप्रकारो नैयायिकैराशद्धितः। ७२ ।
टीकायां तद्विशदीकरणम् ।
६९
.

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 496