Book Title: Nayopdesh
Author(s): Vijaylavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
अङ्काः,
विषयः,
यिकाभिमता चित्रघटादौ तथा धीव दित्युपदर्शकं सप्तमं पद्यम् ।
९३ प्राचीन नैयायिकमतभेदेन यथा चित्रे
एकानेकाकारप्रतीत्योः उपपत्तिः तथा भावितं टीकायाम् ।
९४ चित्रे मतभेदाधिगतफलक विचारप्रव र्तिका विप्रतिपत्तिरुद्भाविता । ९५ चित्रे नानारूपसमावेशोपष्टम्भकं " लोहितोयस्त्वि " त्यादिवचनमुदृङ्कितम् । ९६ विचारा तया विप्रतिपत्तेरावश्यकता
दर्शिता ।
९७ मूले चित्ररूपे दर्शिताया विप्रतिपत्तेः विधिकोटिनिषेधयोः सङ्गमनं टीकायाम् । ९८ चित्ररूपे क्रमेणान्याभिमतं विप्रतिपत्तिद्वयं क्रमेणोद्भाव्यापाकृतम् । ९९ अभिमतायां विप्रतिपत्तौ विधिकोटे: सामानाधिकरण्येन निषेधकोटेर वच्छेदकावच्छेदेनाश्रयणतो यथा नांशतो बाधसिद्धसाधने तथा टीकायां प्रपञ्चितम् । १०० टीकायामन्याभिमतविप्रतिपत्तिद्वयखण्डनस्य स्फुटीकरणम् ।
१०१ चित्रे पादौ एक चित्ररूपाभ्युपगन्तृप्राचीनमतस्योपदर्शनम्, तत्र प्रतिबन्ध्यप्रतिबन्धकभावविशेषकल्पनया नीलादिभिर्नीला दिजननापतेः परिहारः चित्रत्वावच्छिन्ने विशिष्यकारणत्वकल्पनया केवलनीलकपालारब्धे चित्रोत्पत्तिप्रसङ्गापाकरणं च । १०२ अवयनिष्टनीलाभावादिषट्कस्य चित्रप्रतिहेतुत्वमित्यभ्युपगमे दोषोद्भावनम्, व्याख्यायां तत्स्पष्टीकरणम् । १०३ चित्रत्वावच्छिन्ने नीलेतर पीतेतररूपत्वादिना हेतुत्वे पाकजचित्रे व्यभिचारस्यापाकरणम् ।
१०४ अग्निसंयोगजचित्रे कारणान्तरोपदर्शनं पाकजचित्र स्वीकारपक्षे ।
विषयः,
अङ्काः,
भङ्गी समर्थकं द्वितीयं तु तत्र प्रथमद्वितीयभङ्गयोरेव सम्भवोपदर्शकम् । ८४ प्रमाणवाक्य लक्षणनिगमनम् सप्तभङ्गयाः प्रमाणवाक्यत्वे तदन्तर्गतत्तद्वहिर्भूतैकैकभङ्गस्य नयवाक्यत्वमर्थतः इतरप्रतिक्षेपी नयो नयाभासो दुर्नयो वेति । ८५ नयो दुर्नयः सुनयश्चेति दैगम्बरी व्य
वस्था न तु अस्माकमित्याद्युपगन्तॄणां मलयगिरिचरणानां मते स्यादस्त्येवेत्याद्येकस्यापि भङ्गस्य प्रमाणवाक्यत्वमित्युपदर्शितम् ।
८६ नयदुर्नयविभागो न दैगम्बर एव किन्तु श्वेताम्बराभिमतोऽपिं एतदधिगतये हे - मसूरिवचनमाकरस्थनयदुर्नयविभागबो
धनं चावेदितम् ।
:
पृष्ठम्,
५१
५२
पङ्किः
५२
५३
८७ भवधारणी भाषा एकान्तरूपैव निषिद्धा न नयरूपाऽपीत्यत्र युक्तिर्दर्शिता । ८८ नयदुर्नयवाक्ययोरविशेषेणानादरणीयत्वं तत्र सम्मतिगाथासम्मतिश्चाशङ्किता तत्प्रतिषेधेऽपि नयवाक्यस्यादरणीयत्वं तत्र सम्मतिगाथासम्वादश्च दर्शितः । ८९ प्रतिभङ्गं सप्तभङ्गयाः सकलादेशत्व मित्येकं मतम्, त्रिषु एवाद्यभङ्गेषु सकलादेशत्वम्, चतुर्ष्वन्त्यभङ्गेषु विकलादेशत्वमिति मतान्तरम्, एकत्र सप्तभङ्गयादर्शितो व्युत्पत्तिविशेषः सर्वसप्तभङ्गी समनुगतः ।
९० स्यात्पदलाञ्छितैकभन्नमात्रेण न प्रमाणवाक्यविश्रामः किन्तु सुनयवा क्यार्थगतिरेवेत्यत्र समन्तभद्रसम्वादः । ५५ ९१ लक्ष्यलक्षणादिव्यवहारो नयवाक्यैरेव, प्रमाणवाक्यं सप्तभङ्गी एव तस्या व्यापकत्वं च ।
९२ एकत्र वस्तुनि अनेकाकारा प्रमाणधीः एकाकारानयधीः आईताभिमता, नैया
५३
५४
५५
४
३
६
૪
F
७
५६ २
पृष्ठम्,
पङ्क्तिः
५६ ६
५६ २९
५७ ४
५७ ६
५७ १६
५७ १८
५८
५८ ४
१
५८ २३
५९
६०
२
५९ ६
३
६० ४

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 496