Book Title: Nayopdesh
Author(s): Vijaylavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलहतो नयोपदेशः ।
४२
अकाः, विषयः, पृष्ठम् , पतिः ६४ शुद्धाभावप्रत्यक्षाभवने परवक्तव्यस्य
उपदर्शनपूर्वकमपाकरणम् ।। ६५ सन्निकर्षमात्रस्य विशिष्यविशिष्टप्रत्यक्ष
प्रति कारणत्वमुपगम्य भावांशेऽभावांशे वा न शुद्धविषयकं प्रत्यक्षमित्यु
पदर्शितम्। ६६ अभावलौकिकप्रत्यक्षस्य घटाद्यन्यतभ
विशिष्टविषयकत्वनियमावलम्बनेन नवीनस्य परस्य अभावनिर्विकल्पकाद्य
पाकरणस्य खण्डनम् । ६७ भावाभावयोरुभयोरपि सापेक्षत्वनिरपे
क्षत्वव्यवस्थितौ सविचारणया सामान्यदृष्टया च सर्वम् निर्विकल्पकं वि शेषदृष्टया च सर्व सविकल्पकमित्यने कान्तप्रतिपादकं सम्मतिगाथायुगलमु
पदर्य विवृतम्। ६८ स्वद्रव्याद्यपेक्षया सन् परद्रव्याद्यपेक्षया
चासन् -इत्यादि प्रतीत्याऽपि सापेक्ष त्वम्, तृतीयोल्लिख्यमानावच्छेदकप्रतीतिबलात्-व्याप्यवृत्तावपि तत्तदवच्छिन्नवृत्तिकत्वाभ्युपगम इति । ४५ ११ नयप्रमाणवाक्यभेदाधिगतये सप्तम जयात्मकवाक्यस्य प्रमाणवाक्यत्वं तथा स्यात् पदादपरोल्लेखित एकधर्मप्रतिपादकवचनस्यापि प्रमाणवाक्यत्वं तद्: घटकस्यैकैकधर्मप्रतिपादकभास्यार्थान
यवाक्यत्वमित्यावेदकं षष्ठपद्यम् । ७. सतानां भङ्गानां प्रतिपादकानि प्रमाण
नयतत्त्वालोकालङ्कारगतानि सप्तसूत्राणि
उल्लिखितानि । ७१ विधिनिषेधप्रकारापेक्षयाप्रतिपर्यायं व
स्तुनि सप्तैव भङ्गाः इति धर्मभेदेना. नन्तसप्तमीसम्भवेऽपि नानन्तभङ्गी
नाष्टमयादिकम् , नियमस्य च कार: गोपदर्शनम्।
अकाः, . विषयः, पृष्ठम् , पक्तिः ७२ प्रथमभङ्गादिजन्यबोधानां क्रमेण क. थनम्।
४७ ४ ७३ तृतीयभङ्गजन्यबोधस्य प्रथमद्वितीय----
भाजन्यबोधद्वयव्यतिरिक्तत्वव्यवस्थापनेन तृतीयभप्रस्थातिरिक्तत्वं निष्टकि
तम् । ७४ "न सोऽस्तिप्रत्ययो लोके" इत्यादि
नयाश्रयणात् शब्दगतस्यापि क्रमस्यार्थे
ऽध्यासेयः। ७५ चतुर्थभङ्गजन्यबोधस्योपदर्शनम्। ४८ १ ७६ स्यादनुभयमित्यस्य प्रथमद्वितीयभना
न्यतरपर्यवसायित्वेन न तेन स्याद.
वक्तव्य इति तुरीयभङ्गस्यगतार्थता। ४८ २ ७७ उभयपदेन युगपदुभयप्राधान्यबोधस
म्भवादवक्तव्यत्वभङ्गस्यानुत्थानोपहत. त्वमित्याशङ्काव्युदसनम् ।
४८ ३ ७८ पञ्चम-षष्ठ-सप्तमभङ्गजन्यबोधानामुप
दर्शनम् । ७९ श्रीसिद्धसेनदिवाकरपदानां सप्तभ
यानयविभागोपदर्शिका “एवं सत्त विअप्पो" इति गाथा तद्व्याख्यानं च तत्र यो भङ्गो यस्मिन् नये भवति
तदुपदर्शितम्। ८० स्यादस्ति स्यानास्तीति तृतीयभन्न
स्थाने एतन्मते स्यादवक्तव्यः इति भङ्गः
इति तुरीयतृतीययोः व्यत्ययः । ८१ प्रथमभान यद्धर्मप्रकारको बोधः सङ्क.
हाख्यः तद्धर्माभावप्रकारकबोध एव व्यवहाराख्यो-द्वितीयभङ्गेन भवतीति
भङ्गाकारनियमनम्। ८२ स्यादवक्तव्य एवेति तृतीयभङ्गस्य नि
मित्तत्वमृजुसूत्रे द्रव्यस्य नियामकबीजं
शङ्कासमाधानाभ्यां निर्णीतम् । ५० ४ ८३ साम्प्रतसमभिरूढैवंभूतैतत्रितयशब्दन
येषु यनये यद् भाप्रवृत्तिः तदुपदर्शने एकं व्याख्यानं शब्दनयेऽपि सप्त

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 496