Book Title: Nayopdesh
Author(s): Vijaylavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir

View full book text
Previous | Next

Page 11
________________ अङ्काः , नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यो समलतो नयोपदेशः । विषयः, पृष्ठम् , पतिः अशाः, विषयः, पृष्ठम्, पतिः पेक्षया बलवत्त्वे श्रीहर्षवचनसंवादोप ३५ यथा दीर्घताप्रत्यक्षः सापेक्ष इति निदर्शनश्च । दर्शनस्य शङ्कासमाधानाभ्यां व्यव२२ लौकिकव्यवहारोऽप्यपेक्षा विना न स्थापनं, तत्र विशिष्यप्रतिबन्ध्यप्रतिबसम्भवतीति शङ्कासमाधानाभ्यां निष्ट न्धकभाव-कार्यकारणभाषचर्चाप्रसङ्गाङ्कितम् । दागता। १५ २ २३ अन्यथानुपपत्तिश्चेति-वाच्यान्यथोप ३६ नयप्रवृत्तिहेतुर्यथा वास्तव्यपेक्षा तथा पत्तिवेति श्रीहर्षपद्ययुगलं विवृतम् । ८१८ क्वचिद्वैज्ञानिक्यपीति वैज्ञानिक्यपेक्षा२४ सामान्य-विशेषापेक्षामन्तरेण घटपटयो प्रदर्शकं तुरीयपद्मम् । १९ ३ रूपं घटपटयोन रूपम् इत्यादीनां प्रत्य तत्र नानानयमतस्य मतभेदस्यापेक्षया यानां विचित्रनयापेक्षाणां न गतिः, व्यक्तत्वं कोट्यन्तरनिषेधस्य प्रस्तुतोअत्र सङ्ग्रहव्यवहारनयाश्रयणस्याव. कटकोटिकृत्त्वञ्च । श्यकत्वं च। ३७ नयविशेषापेक्षा नयविशेषतात्पर्यरूपैव २५ घटपटयोर्न रूपमिति वश्यं तात्पर्य न त्वतिरिकेत्यस्य खण्डनम् । १९ . भेदेन योग्यायोग्यमिति केषांचित्क ३८ अपेक्षावैज्ञानिकः सम्बन्धः तद्बलाद्वि. ल्पमुपदर्घामपाकृतम्। कल्पसिदस्य धर्मिणः प्रतिषेधादिसाधनं २६ घटपटयो रूपमिति प्रत्ययस्य सङ्ग्रह धर्मिणो विकल्पसिद्धत्वब्यवस्थापनश्च । १९ ८ नयाश्रयणेनैवोपपत्तिरित्युपपादितम्। ९१४ ३९ यथा नैयायिकमतेऽतिरिकविशिष्टस्या. २७ यत्केषांचित्कल्पनस्यापाकरणं तद्विस्त नभ्युपगतावपि विशिष्टाभावोऽतिरिक्तः, रत उपपादितम् । १० १३ तथा जनमत विशिष्टस्य वस्तुनोऽसिद्धा. २८ अपेक्षात्मकान्वयबोधानभ्युपगन्तॄणां वपि विशिष्टाकारः सिद्ध इत्यस्य व्यवमते द्वयोर्गुरुत्वं न गन्ध इत्यादावपि स्थापनम् । १९३४ न गतिरित्युपपादितम् । ११ । ४० तत्तद्दर्शनार्थज्ञानेषु तत्तद्भावनोद्देशप्रयु. २१ टीकायामेतत्प्रपञ्चतः स्पष्टीकृतम् । १७ तत्वमेवापेक्षात्वमित्युपपादनपुरस्सरं द. ३० अनन्तधर्मात्मकस्य वस्तुनः प्रत्यक्ष शितम् । प्रमाणगम्यत्वेऽपि सापेक्षः स्पष्ट बोधो ४१ बौद्धमते विज्ञानसन्ततिधेिति विविनयात्मक इत्युपदर्शितम् । च्य दर्शितम् । ३१ एकस्मिन् घटादौ गृह्यमाणे गृह्यमाण. ४२ इतरनयार्थप्रतिषेधस्य प्रस्तुतोत्कट धर्मोपरागण याक्तां घटादिगतधर्माणां कोटिकारित्वेन न दुर्नयत्वप्रयोजकत्वं, । प्रहणं व्यवस्थापितम्। किन्तु ततः सुनयत्वमेवेति चर्चितम् । २१ ३ ३२ एकग्रहे सर्वग्रह इत्यत्र पारमर्षवचन ४३ जात्या दुर्नयस्यापि चिन्ताज्ञानेन फलतः संवारः सम्मतिसंबादश्च । १४ १ सुनयीकरणं भावनाज्ञानेनैदम्पर्यार्थप्र. ३३ सत्त्वासत्त्वादिप्रतिनियतधर्मप्रकारकः धानकप्रमाणवाक्यैकदेशत्वापादनश्च तत्र सदसदाद्याकारको वा स्पष्टबोधः सापेक्ष श्रीहरिभद्रसूरिवचनसंवादश्च। २१ ७ एवेत्यस्य सनिदर्शनं व्यवस्थापकम् । १४ ९ ४४ फलतो जातितश्च शुद्धयशुद्धयोरविशे ३४ व्यवहार एव सापेक्षो न बोध इत्यस्य षात् स्वसमयवाक्येभ्यः पस्समयवा खण्डनम् । क्यानां को विशेष इति प्रथस्योपपा २०१७

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 496