Book Title: Nayopdesh
Author(s): Vijaylavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir

View full book text
Previous | Next

Page 10
________________ अका, ४१४ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलकृतस्य नयोपदेशस्य विषयानुक्रमणिका। विषयः, पृष्ठम् , पतिः __ अङ्काः, विषयः, पृष्ठम् , पतिः १ मङ्गलाचरणम् तत्र क्रमेण श्रीवीर दिगम्बरवचनं सिद्धान्तवचनम्वोपदप्रभु-तद्भारती-तदुक्त्यनुष्ठानपरायणबुध. र्शितम् । समष्टि-सर्वतन्त्रस्वन्त्रनेमिसूरीश्वरगुरु. १२ प्रसङ्गात्सारोप- साध्यवसानलक्षणे ल प्रवराणां तत्तदभिष्टार्थसिद्धयर्थं स्म क्षणोदाहरणाभ्यामुपपादिते । रणम् । १३ नयोपदेशस्याज्ञजनरवेदादिजनकत्वल२ स्वकीर्त्यनुवृत्तये ग्रन्थ-तत्कर्तृनानो. क्षणदोषापेक्षया सुधीविनोदजनकत्व. गुम्फनम् । लक्षणगुणेऽनन्तगुणोत्कृष्टत्वे श्रीहरि, ३ व्यारव्येयनयामृततरसिणीमङ्गलस्य भद्रसूरिवचनं प्रमाणतयोपदर्शितम्। ६ ४ जिनभारतीस्तुतिरूपस्योढेंकनम् । १२० १४ ग्रन्थस्य बालव्युत्पत्तिप्रयोजकत्वं, तत्र ४ तद्व्याख्याने तत्सन्निविष्टाखिलविशे... बालस्य तद्धटकस्य लक्षणमावेदितम्। ६ । षणविशेष्याणां स्वरूपोपदर्शनपुरस्सर १५ नयलक्षणतदुपत्तिप्रतिपादकं पद्यम् । ६१. तत्तदुपादानप्रयोजनोपवर्णनम् । १६ नयलक्षणीभूतापेक्षावचनस्य व्युत्पाद५ नयस्वरूपावगतिफलकनयनिरूपणस्या नम्। वश्यकत्वमुपदर्शितम् । १७ अपेक्षात्मकशाब्दबोधत्वं ज्ञानरूपनय६ तदुपदर्शनसन्निविष्टतत्तत्पदोपादानसा स्य लक्षणम् । १८ नयलक्षणसन्निविष्टस्यापेक्षात्वस्य शान्दफल्यमुपपादितम् । गतजातिविशेष-विषयिताविशेषाभ्यतर.. नयोपदेशमङ्गलावतरणे शिष्टाचारपरि रूपताव्यवस्थितयेऽनेकार्थताऽपेक्षाशब्द. पालनादिफलकेष्टदेवस्मरण-गुरुनमस्कर स्योपवर्णिता । ७ १२ णात्मकमङ्गलाचरणशिष्यावधानफलक १९ मूलोकस्य बाधप्रतिबन्ध्यतावच्छेदकतत्प्रतिज्ञोपदर्शनम् । कोटावनाहार्यत्वाद्यपेक्षया लाघवेन नि. ८ मङ्गलस्य शिष्टाचारपरिपालनफलकत्व वेशनीयापेक्षानात्मकत्वप्रतियोगिघटकासमर्थनम् । ३ १४ पेक्षात्वस्य बोधगतस्याभ्युपगन्तव्यत्व. मङ्गलस्य नव्याभिमतविघ्नध्वंसफलक. मवतारिकया समर्थितम् । त्वसमर्थनम् . तत्र प्राचीननवीनमतो २० प्रतिबन्ध्यतावच्छेदककोटी नैयायिकापवर्णनम् । भिमतानाहार्यत्वाद्यपेक्षयाऽपेक्षानात्म१. आत्मानुध्यान-गुरुवन्दनात्मकं नयो कत्वनिवेशे यथा लाघवं तथोपपाद्य पदेशमङ्गलं तत्र नयोपदेशप्रन्थवि दर्शितम् । ७ ३३ धानं सुधीविनोदफलकत्वेन प्रतिज्ञातम्। ४ १ २१ तद्धर्मप्रतिपक्षधर्मवत्ताज्ञानकालोपजात११ प्रश्नप्रतिविधानाभ्यामात्मानुध्यानस्य तद्धर्मवत्तानुभवान्यथानुपपत्तिरपेक्षात्वे मङ्गलत्वं निष्टङ्कितं, तत्र संपादकतया प्रमाणम्, अन्यथानुपपत्तेः सर्वप्रमाणा

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 496