Book Title: Nayopdesh
Author(s): Vijaylavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________
अका,
४१४
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलकृतस्य नयोपदेशस्य
विषयानुक्रमणिका। विषयः, पृष्ठम् , पतिः __ अङ्काः, विषयः, पृष्ठम् , पतिः १ मङ्गलाचरणम् तत्र क्रमेण श्रीवीर
दिगम्बरवचनं सिद्धान्तवचनम्वोपदप्रभु-तद्भारती-तदुक्त्यनुष्ठानपरायणबुध.
र्शितम् । समष्टि-सर्वतन्त्रस्वन्त्रनेमिसूरीश्वरगुरु.
१२ प्रसङ्गात्सारोप- साध्यवसानलक्षणे ल प्रवराणां तत्तदभिष्टार्थसिद्धयर्थं स्म
क्षणोदाहरणाभ्यामुपपादिते । रणम् ।
१३ नयोपदेशस्याज्ञजनरवेदादिजनकत्वल२ स्वकीर्त्यनुवृत्तये ग्रन्थ-तत्कर्तृनानो.
क्षणदोषापेक्षया सुधीविनोदजनकत्व. गुम्फनम् ।
लक्षणगुणेऽनन्तगुणोत्कृष्टत्वे श्रीहरि, ३ व्यारव्येयनयामृततरसिणीमङ्गलस्य
भद्रसूरिवचनं प्रमाणतयोपदर्शितम्। ६ ४ जिनभारतीस्तुतिरूपस्योढेंकनम् । १२०
१४ ग्रन्थस्य बालव्युत्पत्तिप्रयोजकत्वं, तत्र ४ तद्व्याख्याने तत्सन्निविष्टाखिलविशे...
बालस्य तद्धटकस्य लक्षणमावेदितम्। ६ । षणविशेष्याणां स्वरूपोपदर्शनपुरस्सर
१५ नयलक्षणतदुपत्तिप्रतिपादकं पद्यम् । ६१. तत्तदुपादानप्रयोजनोपवर्णनम् ।
१६ नयलक्षणीभूतापेक्षावचनस्य व्युत्पाद५ नयस्वरूपावगतिफलकनयनिरूपणस्या
नम्। वश्यकत्वमुपदर्शितम् ।
१७ अपेक्षात्मकशाब्दबोधत्वं ज्ञानरूपनय६ तदुपदर्शनसन्निविष्टतत्तत्पदोपादानसा
स्य लक्षणम् ।
१८ नयलक्षणसन्निविष्टस्यापेक्षात्वस्य शान्दफल्यमुपपादितम् ।
गतजातिविशेष-विषयिताविशेषाभ्यतर.. नयोपदेशमङ्गलावतरणे शिष्टाचारपरि
रूपताव्यवस्थितयेऽनेकार्थताऽपेक्षाशब्द. पालनादिफलकेष्टदेवस्मरण-गुरुनमस्कर
स्योपवर्णिता ।
७ १२ णात्मकमङ्गलाचरणशिष्यावधानफलक
१९ मूलोकस्य बाधप्रतिबन्ध्यतावच्छेदकतत्प्रतिज्ञोपदर्शनम् ।
कोटावनाहार्यत्वाद्यपेक्षया लाघवेन नि. ८ मङ्गलस्य शिष्टाचारपरिपालनफलकत्व
वेशनीयापेक्षानात्मकत्वप्रतियोगिघटकासमर्थनम् ।
३ १४
पेक्षात्वस्य बोधगतस्याभ्युपगन्तव्यत्व. मङ्गलस्य नव्याभिमतविघ्नध्वंसफलक.
मवतारिकया समर्थितम् । त्वसमर्थनम् . तत्र प्राचीननवीनमतो
२० प्रतिबन्ध्यतावच्छेदककोटी नैयायिकापवर्णनम् ।
भिमतानाहार्यत्वाद्यपेक्षयाऽपेक्षानात्म१. आत्मानुध्यान-गुरुवन्दनात्मकं नयो
कत्वनिवेशे यथा लाघवं तथोपपाद्य पदेशमङ्गलं तत्र नयोपदेशप्रन्थवि
दर्शितम् ।
७ ३३ धानं सुधीविनोदफलकत्वेन प्रतिज्ञातम्। ४ १
२१ तद्धर्मप्रतिपक्षधर्मवत्ताज्ञानकालोपजात११ प्रश्नप्रतिविधानाभ्यामात्मानुध्यानस्य
तद्धर्मवत्तानुभवान्यथानुपपत्तिरपेक्षात्वे मङ्गलत्वं निष्टङ्कितं, तत्र संपादकतया
प्रमाणम्, अन्यथानुपपत्तेः सर्वप्रमाणा

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 496