________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलहतो नयोपदेशः ।
४२
अकाः, विषयः, पृष्ठम् , पतिः ६४ शुद्धाभावप्रत्यक्षाभवने परवक्तव्यस्य
उपदर्शनपूर्वकमपाकरणम् ।। ६५ सन्निकर्षमात्रस्य विशिष्यविशिष्टप्रत्यक्ष
प्रति कारणत्वमुपगम्य भावांशेऽभावांशे वा न शुद्धविषयकं प्रत्यक्षमित्यु
पदर्शितम्। ६६ अभावलौकिकप्रत्यक्षस्य घटाद्यन्यतभ
विशिष्टविषयकत्वनियमावलम्बनेन नवीनस्य परस्य अभावनिर्विकल्पकाद्य
पाकरणस्य खण्डनम् । ६७ भावाभावयोरुभयोरपि सापेक्षत्वनिरपे
क्षत्वव्यवस्थितौ सविचारणया सामान्यदृष्टया च सर्वम् निर्विकल्पकं वि शेषदृष्टया च सर्व सविकल्पकमित्यने कान्तप्रतिपादकं सम्मतिगाथायुगलमु
पदर्य विवृतम्। ६८ स्वद्रव्याद्यपेक्षया सन् परद्रव्याद्यपेक्षया
चासन् -इत्यादि प्रतीत्याऽपि सापेक्ष त्वम्, तृतीयोल्लिख्यमानावच्छेदकप्रतीतिबलात्-व्याप्यवृत्तावपि तत्तदवच्छिन्नवृत्तिकत्वाभ्युपगम इति । ४५ ११ नयप्रमाणवाक्यभेदाधिगतये सप्तम जयात्मकवाक्यस्य प्रमाणवाक्यत्वं तथा स्यात् पदादपरोल्लेखित एकधर्मप्रतिपादकवचनस्यापि प्रमाणवाक्यत्वं तद्: घटकस्यैकैकधर्मप्रतिपादकभास्यार्थान
यवाक्यत्वमित्यावेदकं षष्ठपद्यम् । ७. सतानां भङ्गानां प्रतिपादकानि प्रमाण
नयतत्त्वालोकालङ्कारगतानि सप्तसूत्राणि
उल्लिखितानि । ७१ विधिनिषेधप्रकारापेक्षयाप्रतिपर्यायं व
स्तुनि सप्तैव भङ्गाः इति धर्मभेदेना. नन्तसप्तमीसम्भवेऽपि नानन्तभङ्गी
नाष्टमयादिकम् , नियमस्य च कार: गोपदर्शनम्।
अकाः, . विषयः, पृष्ठम् , पक्तिः ७२ प्रथमभङ्गादिजन्यबोधानां क्रमेण क. थनम्।
४७ ४ ७३ तृतीयभङ्गजन्यबोधस्य प्रथमद्वितीय----
भाजन्यबोधद्वयव्यतिरिक्तत्वव्यवस्थापनेन तृतीयभप्रस्थातिरिक्तत्वं निष्टकि
तम् । ७४ "न सोऽस्तिप्रत्ययो लोके" इत्यादि
नयाश्रयणात् शब्दगतस्यापि क्रमस्यार्थे
ऽध्यासेयः। ७५ चतुर्थभङ्गजन्यबोधस्योपदर्शनम्। ४८ १ ७६ स्यादनुभयमित्यस्य प्रथमद्वितीयभना
न्यतरपर्यवसायित्वेन न तेन स्याद.
वक्तव्य इति तुरीयभङ्गस्यगतार्थता। ४८ २ ७७ उभयपदेन युगपदुभयप्राधान्यबोधस
म्भवादवक्तव्यत्वभङ्गस्यानुत्थानोपहत. त्वमित्याशङ्काव्युदसनम् ।
४८ ३ ७८ पञ्चम-षष्ठ-सप्तमभङ्गजन्यबोधानामुप
दर्शनम् । ७९ श्रीसिद्धसेनदिवाकरपदानां सप्तभ
यानयविभागोपदर्शिका “एवं सत्त विअप्पो" इति गाथा तद्व्याख्यानं च तत्र यो भङ्गो यस्मिन् नये भवति
तदुपदर्शितम्। ८० स्यादस्ति स्यानास्तीति तृतीयभन्न
स्थाने एतन्मते स्यादवक्तव्यः इति भङ्गः
इति तुरीयतृतीययोः व्यत्ययः । ८१ प्रथमभान यद्धर्मप्रकारको बोधः सङ्क.
हाख्यः तद्धर्माभावप्रकारकबोध एव व्यवहाराख्यो-द्वितीयभङ्गेन भवतीति
भङ्गाकारनियमनम्। ८२ स्यादवक्तव्य एवेति तृतीयभङ्गस्य नि
मित्तत्वमृजुसूत्रे द्रव्यस्य नियामकबीजं
शङ्कासमाधानाभ्यां निर्णीतम् । ५० ४ ८३ साम्प्रतसमभिरूढैवंभूतैतत्रितयशब्दन
येषु यनये यद् भाप्रवृत्तिः तदुपदर्शने एकं व्याख्यानं शब्दनयेऽपि सप्त