________________
नयामृततरङ्गिणी-तरङ्गिणीतरणियां समलहतो नयोपदेशः ।
विषयः, पृष्ठम् , पक्किः दनपुरस्सरं प्रन्थकर्तुः स्वममीषावि
जृम्भितं प्रतिविधानम् । ४५ नयार्थानामापेक्षिकत्वे द्वित्वादिवदवय
व्येकत्वस्यापि बुद्धिजन्यत्वरूप बुद्धधा. कारमात्रस्वरूपं वाऽऽपेक्षिकत्व स्यादि त्याशक्षा क्षयोपशमापेक्षबुद्धिविशेषग्रा-' यत्वलक्षणमापेक्षिकस्वमिष्टमेवेति प्रति
विहितम् । ४६ एकत्र द्वित्वादिगौणमेव द्वित्वादिव्य
वहारनिमित्तं, मुख्यन्तुद्वित्वमन्यदेवापेक्षाबुद्धिजन्यं द्विष्ठमित्याशय समाहितम्।
२३ ९ ४७ द्रव्यत्वाद्यवाच्छिन्नैकत्वादिपर्याप्तिस्वी
कारेऽनेकान्तवादे पारमर्षवचनसंवादो
दर्शितः। ४८ गौणमुख्यद्वित्वव्यवस्थापरस्य
त्युपपादिता। ४९ द्वित्वादिकमपेक्षाबुद्धिजन्यमपेक्षाबुद्धि
व्यङ्ग्यं वेति विचारप्रारम्भः । ५० तत्र द्वित्वादिकमपेक्षाबुद्धिजन्यमित्य
भ्युपगन्तुणां नैयायिकानामाशयो द. शितः तत्रैव यथा नैयायिकमते लापवं द्वित्वादिकमपेक्षाबुद्धिम्यायमित्यभ्युपगन्तृप्रभाकरमते गौरव तथा विस्तरत उपदर्शितम् ।
२५ २ ५१ द्वित्व-त्रित्वाद्युत्पादकसामभ्योर्विशेषो.
पदर्शकमुदयनाचार्यमतमुपदर्शितम्। ३० १ ५२ द्वित्वादेरपेक्षाबुद्धिजन्यत्वेऽपि यथा-के----
द्रव्ये इति लौकिकप्रत्यक्षमुपपद्यते तथा ....
प्रश्नप्रतिविधानाभ्यां निष्ठदितम् । ३० ४ ५३ नैयायिकमतखण्डनव्यापूतानां, "द्वि.
त्वादीनामपेक्षाबुद्धिव्ययत्वं" मित्यभ्युपगन्तृषां प्रभाकरवृद्धानुसारिणां मतमुपदर्शितम्।
३१ १० ५४ द्वित्वत्रिस्वादिकं तुल्यब्यक्तित्तिकमेकं
__ अकाः, विषयः, पृष्ठम् , पक्तिः
सामान्यमेवेति केषांचिदाचार्याणां मतमुपदर्शितम्।
३८ ८ ५५ अनित्यगतं द्वित्वादिकमनित्यं नित्य
गतन्तु नित्यं, नानाव्यक्तिसामाश्रितमतुल्यव्यक्तिगतं द्वित्वाद्यनेकं तुल्यव्यक्तिगतं त्वेकमिति मतान्तर. मुपदर्शितम्।
३४ . २ ५६ न्यायमत-प्रभाकरमतद्वयगतदोषोद्भा
वनपुरःसरमनेकान्तवादिमतव्यावर्णनं. तत्रैकत्वस्यापि द्वित्वादिवदापेक्षिकत्वं, द्वित्वादेरपेक्षाबुद्धिव्यङ्गयत्वमेवेति सि
द्वान्तितम् । ५७ एकत्वद्वित्वादेरपेक्षाबुद्धिव्यजयस्वात्त.
ज्ज्ञानस्य नयरूपत्वेन नयान्तरयोजनया
सप्तभङ्गीप्रवृत्तिरिति दर्शितम् । ३६ ८ ५८ स्वसमये परसमये एकत्वद्वित्वादिप्रका.
रकनानाविधलौकिकव्यवहारे च नया
पेक्षयैव विविको बोध इत्युपसंहारः। ३.६ ५९ अनन्तराभिहितविचारफलितं सापेक्ष
भावेषु प्रतीत्य वचनत्वं नयत्वं विधा वप्यभावाभावरूपत्वात्सापेक्षत्वमित्युपद
र्शकं पञ्चमपद्यम् । ६. स्वरूपतो भावाभावयोर्निष्प्रतियोगिक
त्वं विशिष्टतया तु द्वयोः सप्रतियोगि
कत्वमिति स्यावाद आवेदितः। ३८ ५ ६१ वस्तुनोऽभावाभावरूपत्वं प्रतियोगिक
स्वमित्यत्रोदयनाचार्यवचनसंवाद आवे..
दितः । ६२ निष्प्रतियोगिकाभावपक्षे दोषाणाम्
अनेकविधानां शङ्कासमाधानाभ्याम्
उद्धरणस्य मूलोकस्य सङ्गमनम्। ३८ २५ ६३ विशिष्टवुद्धिं प्रति विशेषणज्ञानस्य का
रणत्वाभावेऽपि क्षयोपशमविशेषेणव तत्सविशिष्टज्ञानोपपत्ती द्रव्यं पर्यायवियुतमित्यादि वचनं संप्रदायवृद्धानां भवत्यर्थगत्या प्रमाणमिति सूचनम् । ४१ ४