Book Title: Navgranthi
Author(s): Yashodevsuri
Publisher: Yashobharti Jain Prakashan Samiti
View full book text
________________ न्यायसिद्धान्तमजरोशब्दखण्डटीका कथमभ्युपलभ्यत इति चेत्-न, घटाद्यन्वयप्रतियोग्युपस्थापकपदज्ञानत्वाद्यवच्छिन्नस्य घटादिवृत्तपदज्ञानत्वाद्यवच्छिन्नस्य वा घटादिशाब्दत्वेनैव जन्यतावच्छेदो नत्वन्वितघटादिशाब्दत्वावच्छेदेनेत्येवं मत विशेषात् / नन्वन्वये तात्पर्यात्त दनुपपत्त्या तत्र शक्त्यभावे लक्षणावश्यकीति चेत् न, वृत्ति विनाऽपि तात्पर्यनिर्वाहात् , यथा धूमोऽस्तीत्यत्र धूमपदस्य वह्निपरत्वेऽपि न वह्नौ लक्षणा शक्त्योपस्थिताद धूमादनुमानेन वह्निज्ञानसंभवात् , यथा वा 'गच्छगच्छसि'इत्यादौ मा गा इति तात्पयेऽपि न लक्षणा, जन्मनो मरणपूर्वत्वान्यथानुपपत्त्यैव निर्वाहादिति दिग् // प्राभाकरास्तु कार्यतान्वितपदानां शक्तिस्तथा हि प्रयोजकवाक्यश्रवणानन्तरं प्रयोज्यस्य प्रवृत्तिमुपलभमानो बालस्तत्प्रयोजकतया कार्यताविशिष्टज्ञानमनुमिनोति स्वप्रवृत्तौ तेन कार्यत्वविशिष्टज्ञानस्यहेतुत्वावधारणादतस्तद्धत्वाकाक्षायामुपस्थितत्वाच्छब्दमेव तथाऽवधारयति ततस्तन्निर्वाहिकां शक्ति कार्यतान्विते शब्दत्वावच्छेदेन कल्पयति / तदनुचावापोद्वापाभ्यां घटादिपदे शक्तिं गृह्णानः प्रथमकल्पनानुरोधाकार्यतान्विते घटादौ शक्ति कल्पयति न तु केवलघटादावाद्यव्युत्पत्तिविरोधात् / इत्यञ्च यत्र कार्यतावाचकपदसमभिव्याहारो नास्ति तद्वाक्यमर्थवादरूपमूलकमेव / व्यवहारस्त्वसंसगांग्रहात् / ननु सर्वेषां पदानां कार्यतान्वितवाचकत्वात्तद्वाचकपदसमभिव्याहारो. नास्तीत्यसङ्गतमसङ्गतञ्चार्थवादस्याप्रामाण्यमिति / अत्रोच्यते-द्विविधा हि पदशक्तिःअनुभाविका स्मारिका च, तत्रानुभाविका कार्यतान्विते स्मारिका च जातौ तथा च घटादिपदं घटपदात्कार्यत्वानुपस्थितौ कथं तदन्विनबोधं जनयेत् कार्यत्वान्वयबोधे तदुपस्थितेरपि हेतुत्वादिति नार्थवादस्य प्रामाण्यमित्युचुस्तन्न / आवापोद्वापाभ्यां लाघवाद् घटादिमात्र एव शक्तिग्रहो न कार्यतान्वयेप्यन्यलभ्यत्वात् / प्रथममन्यलभ्यत्वं बालस्य नोपस्थितमिति चेत् प्रथमं तर्हि कार्यतान्वयेऽपि शक्तिग्रहोस्तु यदा च तदुपस्थितं तदा घटमात्रशक्तिग्रहोऽस्तु सा बाध्यतां गौरवात् / अथैवं चरमप्रवृत्ता घटमात्रशक्तिकल्पना कथं प्रथमप्रवृत्तां बलवती कार्यतान्वितशक्तिकल्पनां बाधितुमिष्टेति चेत् प्रथमकल्पनाय वलवत्वावासिद्धेः न हि प्रथमप्रवृत्तमेव बलवच्चन्द्रतारकाधल्पनाया प्रथमप्रतीतायाः शास्त्रजतन्महत्त्वप्रतीत्या बाधनापत्तेः। चरमकल्पनाया लाधवसहायतया बलवत्वाच्च / किंच एवं काव्यादिभ्योऽनुभवसिद्धोऽन्वयानुभवो न स्यात् / न च संसर्गाग्रहमात्रं तत्र न तु संसर्गानुभव इति वाच्यम् / घटमानयेत्यत्रापि तदापत्तेः तथा च गतं शब्दप्रामाण्यप्रत्याशयापि /

Page Navigation
1 ... 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320