Book Title: Nandanvan Kalpataru 2013 07 SrNo 30
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 12
________________ श्रीमहावीरचित्रकाष्टकम् आचार्यश्रीविजयनेमिसूरीश्वरशिष्यः प्रवर्तकमुनिश्रीयशोविजयः भगवान् भुवनाधीशो धीशो धैर्यगुणे नगः । गभस्तिर्मोहविध्वंसे पापाद्वीरोऽवतात् स माम् ॥१॥ अथ हलबन्धः वीरं नमामि विश्वेशं तं शंवप्रभुमीश्वरम् । रम्यसूक्तिजगद्बोधं सर्वज्ञं वरकेवलम् ॥२॥ अथ हलबन्धः वीरं धर्मप्रदातारं वारं दोषततेर्वरम् । रोद्धारकरं विश्वे वन्देऽहं देवदेवनम् ॥३॥ जय भवभयहरणचरणकमल जय कनकभ जय वजनशरण । जय समसहमददवदहनदक जय वरजनभरनतततपदक ॥४॥ अथ समासगुप्तं प्रबलमदनदावं घोरमोहप्रतानं, प्रकुपितमदकालव्यालसङ्घप्रचारम् । भववनमधिभव्यश्रेणिसौख्याय यस्याऽभिभवति शरणं स त्रायतां वोऽथ वीर: ॥५॥ अथ गोमूत्रिकाबन्धः सम्पदानपरं वन्दे लोकजालस्य पालिनम् । विपन्मानहरं मन्दे शोकजालस्य पातिनम् ॥६॥ अथ गद्यबन्धः (अयं गोमूत्रिकाबन्धेऽपि) जिन श्रीन घनध्यान च्छिन्नमान घनस्वन । धनदीनजनग्लानजनसन्नतनन्दन ॥७॥ अथ प्रथमान्तबन्धः विश्ववयत्राणनिबद्धचेताः कुबोधविध्वंसनवाग्विलासः । तृष्णातमस्संहरणो मुनीशः श्रीवीरदेवः सुखदः सदाऽस्तु ॥८॥ इतिश्रीसहृदयहृदयारविन्दविकासनसवित्रीयमाणसकलजनमनोऽन्तस्तापप्रशमनप्रपीयूषायमाणभीष्मभववनभ्रान्तिक्लान्तिमच्छान्तिदानैककल्पतरुयमाणश्रीमद्विजयनेमिसूरीश्वराचार्यवर्यचरणचञ्चरीकायमाण प्रवर्तकयशोविजयविरचितं श्रीमहावीरचित्रकाष्टकं समाप्तम् ॥ Jain Educationa Intemnational For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98