Book Title: Nandanvan Kalpataru 2013 07 SrNo 30
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
अन्धकारस्य हेतुत्वात् समौ दुर्दिनदुर्जनौ । मित्रदर्शनविघ्नौ तौ परिहायौँ प्रयत्नतः ॥२४॥ कृपणो दानवेलायां निपुणः स्वार्थसाधने । विचक्षणस्तथाऽन्येषां दुर्जनो लाभनाशने ॥२५॥ वृकोदरायते दुष्टः परगेहान्नभक्षणे । सतां च प्राणहरणे नित्यं काकोदरायते ॥२६॥ मन्दहासोऽपि दुष्टस्य चेतस्तुदति धीमताम् । लावण्यमिव वेश्यायाश्चोरस्येव च कौशलम् ॥२७॥ अरण्यं जम्बुकै हीनं नगरं मशकोज्झितम् । सो दुर्जनशून्यश्च विधात्रा किं न सृज्यते ॥२८॥ भञ्जयन्ति सतां यत्लान् रञ्जयन्ति नृपाधमान् । व्यञ्जयन्ति गुरोर्दोषान् प्रकृत्या हन्त दुर्जनाः ॥२९॥ नाऽस्त्राणि न च शस्त्राणि न शास्त्राणि न नीतयः । त्रायन्ते दुर्जनाल्लोकं भेकं सर्पादिवोत्प्लवाः ॥३०॥ पैशुन्यं यस्य मृष्टानं शिष्टपीडा च पायसम् । पीयूषं परिवादश्च दुष्टं तं वर्णये कथम् ॥३१॥ शैशवे चौर्यमभ्यस्य यौवने पारदारिकम् । दुर्जनो वार्धके द्रोहं कृत्वाऽन्ते याति नारकम् ॥३२॥ पुष्टा धृष्टाश्च ये दुष्टाः शिष्टान् कष्टेषु युञ्जते । गर्विष्ठान् लोकविद्विष्टान् तान् दष्ट्वाऽश्नन्ति कुक्कुराः ॥३३॥ सुहृत्तमा यस्य विटाः शठा यस्य च बान्धवाः । यस्योपदेशकाचोरा दुर्जनं तं विवर्जयेत् ॥३४॥ काटवं वचने यस्य पाटवं परदूषणे । चाटवो येन रच्यन्ते दुष्टं तं दूरतस्त्यजेत् ॥३५॥ दुर्जनो रात्रिवेलायां घूकवद् घोरदर्शनः । दिवा स एव रटति काकवत् कर्कशस्वर: ॥३६॥ निवार्यमाणा अपि ये गायन्ति मशका इव । कर्णाभ्यर्णं समागत्य वध्यास्ते दुर्जनाधमाः ॥३७॥ रन्ध्रान्वेषणनिष्णाता आधिव्याधिप्रसारकाः । सद्विच्छेदनविद्वांसो दुर्जना मूषिका इव ॥३८॥
Jain Educationa Interational
For Personal and Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98