Book Title: Nandanvan Kalpataru 2013 07 SrNo 30
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 94
________________ उवएसाओ वि आयरणं वड्यरं । मुनिकल्याणकीर्तिविजयः प्राकृतविभागः कथा एगो धम्मगुरू आसि । तस्स उवएसो सव्वेसि जणाणं रोयणिज्जो आसि । अओ सव्वया वि जणा तस्सुवएसं सोउं तस्स धम्मठाणं समागच्छेज्ज, सोच्चा य धम्मकज्जं पइ अवहिया हवेज्ज । ___ अह एगया दूरट्ठियाओ णगराओ केइ जणा तस्सुवएसदाणविसयं कित्तिं सोउं तस्सयासमागया, तं पणमिऊण य, नियनगरं समागम्म नगरवत्थव्वाणं जणाणमुवएसदाणत्थं विण्णत्तिं कासी । धम्मगुरुणा वि तेसिं विण्णत्ती अंगीकया । तओ तं नयरं पइ गंतुं तेण एगो उट्टवालो समाहूओ कहिओ य जहा - 'अम्हेहिं अमुगं नयरं पइ गंतव्वं, ता तुज्झ उर्ल्ड गहिऊण कल्लं समागच्छसु जेण पहाए चेव एत्तो निग्गच्छामो' । सो वि भाडगं विणिच्छिय गओ पहाए समागओ य उट्टेण सद्धि । ___ तओ निययं पोट्टलगं उट्टस्सुवरिं बंधेऊण धम्मगुरू वि तत्थुवविट्ठो, उट्टवालो य रज्जु गहाय अग्गे पत्थिओ । जइ वि उट्टस्सुवरि दो जणा वि आरोहेउं गच्छेज्ज, किं तु धम्मगुरुस्स हियये अणुकंपा जाया Jain Educationa Interational For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 92 93 94 95 96 97 98