Book Title: Nandanvan Kalpataru 2013 07 SrNo 30
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 25
________________ दुर्योधनस्य दौरात्म्यात् पाण्डवाः प्राप्नुवन् यशः । सतां कीर्तर्निदानाय दुर्जनाय नमो नमः ॥१७॥ महतां नाम बिभ्राणो दुष्टो न सुजनायते । खद्योतनाम बिभ्रत् किं सूर्यति ज्योतिरिङ्गणः ॥८॥ सज्जना यदि दृश्यन्ते जगन्नन्दनसलिभम् । दुर्जना यदि वीक्ष्यन्ते सव्याघ्रगहनोपमम् ॥७९॥ मायाविनां मात्रिकाणां तात्रिकाणां च सन्निधौ । सज्जना यान्ति विलयं लभन्ते दुर्जनाः श्रियम् ॥१०॥ दुर्बलो दुर्जनो ब्रूते पीयूषमधुरं वचः । स एव प्रबलो भूत्वा वक्ति वाचं विषोपमाम् ॥१०१॥ सर्वेभ्यः प्रतिगृह्णाति कस्मैचिल प्रयच्छति । भुङ्क्ते ऽन्येषां गृहे किन्तु न भोजयति दुर्जनः ॥१०२॥ मित्रद्रोहो निष्ठुरत्वं निर्लज्जत्वं नृशंसता । वाचाटत्वं वञ्चकत्वं दुर्जनाभरणानि षट् ॥१०३॥ न कश्चिदस्ति लोकेऽस्मिन् दुर्जनों न पीडितः । अदष्टो मशकैः कश्चिदस्ति किं वसुधातले ॥१०४॥ ईर्ष्यासूया च दम्भश्च क्रोधो द्वेषश्च दुर्जने । पञ्च दोषाः सदा सन्ति व्याघ्रपादे नखा इव ॥१०५॥ रामो विरामः पापानामारामो गुणभूरुहाम् । दण्डयत्वेष कोदण्डी दुर्जनाख्यदशाननान् ॥१०६॥ वीतरागो महावीर: कामक्रोधौ निवार्य मे । तनुतां मङ्गलं धीरो हीरोपमगुणार्णवः ॥१०७॥ रचितं दुर्जनशतकं विद्वन्मोदाय नागराजेन । भवताद् गणेशकूपया सकलानां प्रीतिभाजनं सुधियाम् ॥१०८॥ इति श्रीनागराजरचितं दुर्जनशतकं समाप्तम् । 90, 9th Cross, Navilu Rasta, Kuvempunagar, Mysore 570023 Ph. : 821-2542599 Jain Educationa Interational For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98