Book Title: Nandanvan Kalpataru 2013 07 SrNo 30
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 37
________________ नीरोगिताया रहस्यम् आस्वादः मुनिकल्याणकीर्तिविजयः ऐसवीये द्वादशे शतके हारितनामक आयुर्वेदाचार्यो बभूव येन हारितसंहितेत्यभिधानो ग्रन्थो लिखितोऽस्ति । अयं ग्रन्थस्तेन स्वजीवने कृतस्याऽविरतस्याऽऽयुर्वेदाभ्यासस्य चिरकालं च प्राप्तस्य चिकित्सानुभवस्य नि:ष्यन्दस्वरूपोऽस्ति । ग्रन्थेऽस्मिन् तेन प्रतिपादितमस्ति तेन यन्मनुष्यस्य ये रोगा जायन्ते तेषां भूयांसो रोगा तेन कृतानां विविधानां दुष्कृत्यानां पापकर्मणा वा कारणाज्जायन्ते । दुष्कृत्यं पापकर्म वा कुर्वतो मनुष्यस्य चित्तवृत्तिषु निश्चितं परिवर्तनं जायतेऽथवैवमपि वक्तुं शक्यं यत् प्रथमं तु मनुष्यस्य चित्तवृत्तावेव दुष्कृत्यकरणमारभ्यते, तदनन्तरमेव तद् दुष्कृत्यं बहिराविर्भवति । यद्यपि मनुष्यः स्वस्यं दुष्कृत्यस्य जनमध्ये त्वस्तु स्वमनस्यपि प्रतिषेधनं करोति, तद् यथार्थमेवाऽस्ति कालोचितमेव वाऽस्ति - इत्यादि स्वयमपि विचारयति जनानां मध्येऽपि च प्रमाणीकर्तुं प्रयतते । एवं सत्यपि तस्याऽन्तःकरणे यो दुर्भाव उत्पन्नः स तस्य वैचारिकभूमिकां रुधिराभिसरणं च दूषयत्येव । तदनु यथाकालं शरीरस्यैकस्मिन् नियते भागे तद् दूषितं बीजं दुष्कृत्यतीव्रतानुसारं येन केनचिद् रूपेण प्रकटीभवति । यदा च तत् प्रकटीभवति तदा वयं - रोगो जात इति कथयामः । उदाहरणार्थ, हारित एवं कथयति - यो जनः प्रतिवाक्यं वारं वारं वाऽपशब्दान् गालिशब्दान् वा प्रयुङ्क्ते तस्य शरीरे पिटकानां व्रणानां वोत्पत्तेः सम्भावनाऽधिका भवतीति । एवंरीत्या तेन प्रायः प्रत्येकं दुष्कर्मणो रोगस्य च तेनाऽनुसन्धानं कृतमस्ति । स कथयति यद् - यं कमपि विचारं भावं संवेदनं वा मनुष्यः सातत्येन स्वचित्ते भावयति तत्प्रभावस्तस्य देहे वाचि कर्मसु चाऽनुभूयत एव । यतस्तत्तद्भावस्य प्राबल्येन देहे नियतानि रासायणिकसंयोजनानि जायन्ते, तेषां च संयोजनानां कारणतरे मनुष्यस्य शरीरं तदनुरूपं भवति, वागपि तादृश्येव जायते, कर्माण्यपि तदनुरूपाण्येव करोति सः । ___ यस्य मनसि सदैव क्रोधस्य द्वैषस्य वैरस्य वा भावः प्राबल्येन संवेद्यते तस्य मुखरेखा: यादृश्यो भवन्ति ततो यस्य मनसि प्रेम कारुण्यं सत्यं धर्मो साम्यमित्यादयो भावाः संवेद्यन्ते तस्य मुखरेखाः सर्वथा Jain Educationa International For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98