Book Title: Nandanvan Kalpataru 2013 07 SrNo 30
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 83
________________ (ग्रन्थालये) वाचकः कृपया मे आत्मघातसम्बन्धीनि सर्वाण्यपि पुस्तकानि ददातु । ग्रन्थपालः तत् तु दद्यामेव, किन्तु तानि प्रत्यावर्तयिष्यति कः खलु !! मर्म-नर्म कीर्तित्रयी न्यायाधीशः त्वं स्वीकुरुषे यदस्य धनं त्वया चोरितम् इति ? चौर: नैव प्रभो ! अनेन स्वयं मेऽर्पितं तत् । न्यायाधीशः (साश्चर्यं ) कथं कदा च किल ? यदाऽहं तस्य च्छुरिकामदर्शयं, तदा !! चौर: स्वज्ञः सुज्ञ: कविः (उपाहारगृहे) भोः ! तादृशं चायं पायय येन समग्रेऽस्तित्वे दीपशतं प्रकटेत् ! वितारकः एवं वा ? तर्हि चायपेयं मृत्तैलेन निर्वर्तयाम्युत दुग्धेन ? छ Jain Educationa International विवाहोत्सवे वरः किमर्थमश्वे आरोह्यते ? पलायनस्याऽन्तिममवसरं ज्ञापयितुं भोः ! कर्मकर: कृपया मम वेतनवृद्धिं करोतु, यत इदानीमेव मम विवाहः सञ्जातः । आपणिकः आपणाद् बहिर्यदि किमपि घटेत तदा तदुत्तरदायित्वं नाऽस्त्यस्माकम् !! ७४ For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98